सान्य शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सान्यः
सान्यौ
सान्याः
सम्बोधन
सान्य
सान्यौ
सान्याः
द्वितीया
सान्यम्
सान्यौ
सान्यान्
तृतीया
सान्येन
सान्याभ्याम्
सान्यैः
चतुर्थी
सान्याय
सान्याभ्याम्
सान्येभ्यः
पञ्चमी
सान्यात् / सान्याद्
सान्याभ्याम्
सान्येभ्यः
षष्ठी
सान्यस्य
सान्ययोः
सान्यानाम्
सप्तमी
सान्ये
सान्ययोः
सान्येषु
 
एक
द्वि
बहु
प्रथमा
सान्यः
सान्यौ
सान्याः
सम्बोधन
सान्य
सान्यौ
सान्याः
द्वितीया
सान्यम्
सान्यौ
सान्यान्
तृतीया
सान्येन
सान्याभ्याम्
सान्यैः
चतुर्थी
सान्याय
सान्याभ्याम्
सान्येभ्यः
पञ्चमी
सान्यात् / सान्याद्
सान्याभ्याम्
सान्येभ्यः
षष्ठी
सान्यस्य
सान्ययोः
सान्यानाम्
सप्तमी
सान्ये
सान्ययोः
सान्येषु


अन्याः