सान्ध्य शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सान्ध्यः
सान्ध्यौ
सान्ध्याः
सम्बोधन
सान्ध्य
सान्ध्यौ
सान्ध्याः
द्वितीया
सान्ध्यम्
सान्ध्यौ
सान्ध्यान्
तृतीया
सान्ध्येन
सान्ध्याभ्याम्
सान्ध्यैः
चतुर्थी
सान्ध्याय
सान्ध्याभ्याम्
सान्ध्येभ्यः
पञ्चमी
सान्ध्यात् / सान्ध्याद्
सान्ध्याभ्याम्
सान्ध्येभ्यः
षष्ठी
सान्ध्यस्य
सान्ध्ययोः
सान्ध्यानाम्
सप्तमी
सान्ध्ये
सान्ध्ययोः
सान्ध्येषु
 
एक
द्वि
बहु
प्रथमा
सान्ध्यः
सान्ध्यौ
सान्ध्याः
सम्बोधन
सान्ध्य
सान्ध्यौ
सान्ध्याः
द्वितीया
सान्ध्यम्
सान्ध्यौ
सान्ध्यान्
तृतीया
सान्ध्येन
सान्ध्याभ्याम्
सान्ध्यैः
चतुर्थी
सान्ध्याय
सान्ध्याभ्याम्
सान्ध्येभ्यः
पञ्चमी
सान्ध्यात् / सान्ध्याद्
सान्ध्याभ्याम्
सान्ध्येभ्यः
षष्ठी
सान्ध्यस्य
सान्ध्ययोः
सान्ध्यानाम्
सप्तमी
सान्ध्ये
सान्ध्ययोः
सान्ध्येषु