सान्द्राविण शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सान्द्राविणः
सान्द्राविणौ
सान्द्राविणाः
सम्बोधन
सान्द्राविण
सान्द्राविणौ
सान्द्राविणाः
द्वितीया
सान्द्राविणम्
सान्द्राविणौ
सान्द्राविणान्
तृतीया
सान्द्राविणेन
सान्द्राविणाभ्याम्
सान्द्राविणैः
चतुर्थी
सान्द्राविणाय
सान्द्राविणाभ्याम्
सान्द्राविणेभ्यः
पञ्चमी
सान्द्राविणात् / सान्द्राविणाद्
सान्द्राविणाभ्याम्
सान्द्राविणेभ्यः
षष्ठी
सान्द्राविणस्य
सान्द्राविणयोः
सान्द्राविणानाम्
सप्तमी
सान्द्राविणे
सान्द्राविणयोः
सान्द्राविणेषु
एक
द्वि
बहु
प्रथमा
सान्द्राविणः
सान्द्राविणौ
सान्द्राविणाः
सम्बोधन
सान्द्राविण
सान्द्राविणौ
सान्द्राविणाः
द्वितीया
सान्द्राविणम्
सान्द्राविणौ
सान्द्राविणान्
तृतीया
सान्द्राविणेन
सान्द्राविणाभ्याम्
सान्द्राविणैः
चतुर्थी
सान्द्राविणाय
सान्द्राविणाभ्याम्
सान्द्राविणेभ्यः
पञ्चमी
सान्द्राविणात् / सान्द्राविणाद्
सान्द्राविणाभ्याम्
सान्द्राविणेभ्यः
षष्ठी
सान्द्राविणस्य
सान्द्राविणयोः
सान्द्राविणानाम्
सप्तमी
सान्द्राविणे
सान्द्राविणयोः
सान्द्राविणेषु
अन्याः