सान्त शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सान्तः
सान्तौ
सान्ताः
सम्बोधन
सान्त
सान्तौ
सान्ताः
द्वितीया
सान्तम्
सान्तौ
सान्तान्
तृतीया
सान्तेन
सान्ताभ्याम्
सान्तैः
चतुर्थी
सान्ताय
सान्ताभ्याम्
सान्तेभ्यः
पञ्चमी
सान्तात् / सान्ताद्
सान्ताभ्याम्
सान्तेभ्यः
षष्ठी
सान्तस्य
सान्तयोः
सान्तानाम्
सप्तमी
सान्ते
सान्तयोः
सान्तेषु
एक
द्वि
बहु
प्रथमा
सान्तः
सान्तौ
सान्ताः
सम्बोधन
सान्त
सान्तौ
सान्ताः
द्वितीया
सान्तम्
सान्तौ
सान्तान्
तृतीया
सान्तेन
सान्ताभ्याम्
सान्तैः
चतुर्थी
सान्ताय
सान्ताभ्याम्
सान्तेभ्यः
पञ्चमी
सान्तात् / सान्ताद्
सान्ताभ्याम्
सान्तेभ्यः
षष्ठी
सान्तस्य
सान्तयोः
सान्तानाम्
सप्तमी
सान्ते
सान्तयोः
सान्तेषु
अन्याः