सान्त्व शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सान्त्वः
सान्त्वौ
सान्त्वाः
सम्बोधन
सान्त्व
सान्त्वौ
सान्त्वाः
द्वितीया
सान्त्वम्
सान्त्वौ
सान्त्वान्
तृतीया
सान्त्वेन
सान्त्वाभ्याम्
सान्त्वैः
चतुर्थी
सान्त्वाय
सान्त्वाभ्याम्
सान्त्वेभ्यः
पञ्चमी
सान्त्वात् / सान्त्वाद्
सान्त्वाभ्याम्
सान्त्वेभ्यः
षष्ठी
सान्त्वस्य
सान्त्वयोः
सान्त्वानाम्
सप्तमी
सान्त्वे
सान्त्वयोः
सान्त्वेषु
एक
द्वि
बहु
प्रथमा
सान्त्वः
सान्त्वौ
सान्त्वाः
सम्बोधन
सान्त्व
सान्त्वौ
सान्त्वाः
द्वितीया
सान्त्वम्
सान्त्वौ
सान्त्वान्
तृतीया
सान्त्वेन
सान्त्वाभ्याम्
सान्त्वैः
चतुर्थी
सान्त्वाय
सान्त्वाभ्याम्
सान्त्वेभ्यः
पञ्चमी
सान्त्वात् / सान्त्वाद्
सान्त्वाभ्याम्
सान्त्वेभ्यः
षष्ठी
सान्त्वस्य
सान्त्वयोः
सान्त्वानाम्
सप्तमी
सान्त्वे
सान्त्वयोः
सान्त्वेषु
अन्याः