सान्त्वित शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सान्त्वितः
सान्त्वितौ
सान्त्विताः
सम्बोधन
सान्त्वित
सान्त्वितौ
सान्त्विताः
द्वितीया
सान्त्वितम्
सान्त्वितौ
सान्त्वितान्
तृतीया
सान्त्वितेन
सान्त्विताभ्याम्
सान्त्वितैः
चतुर्थी
सान्त्विताय
सान्त्विताभ्याम्
सान्त्वितेभ्यः
पञ्चमी
सान्त्वितात् / सान्त्विताद्
सान्त्विताभ्याम्
सान्त्वितेभ्यः
षष्ठी
सान्त्वितस्य
सान्त्वितयोः
सान्त्वितानाम्
सप्तमी
सान्त्विते
सान्त्वितयोः
सान्त्वितेषु
 
एक
द्वि
बहु
प्रथमा
सान्त्वितः
सान्त्वितौ
सान्त्विताः
सम्बोधन
सान्त्वित
सान्त्वितौ
सान्त्विताः
द्वितीया
सान्त्वितम्
सान्त्वितौ
सान्त्वितान्
तृतीया
सान्त्वितेन
सान्त्विताभ्याम्
सान्त्वितैः
चतुर्थी
सान्त्विताय
सान्त्विताभ्याम्
सान्त्वितेभ्यः
पञ्चमी
सान्त्वितात् / सान्त्विताद्
सान्त्विताभ्याम्
सान्त्वितेभ्यः
षष्ठी
सान्त्वितस्य
सान्त्वितयोः
सान्त्वितानाम्
सप्तमी
सान्त्विते
सान्त्वितयोः
सान्त्वितेषु


अन्याः