सान्त्वयितव्य शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सान्त्वयितव्यः
सान्त्वयितव्यौ
सान्त्वयितव्याः
सम्बोधन
सान्त्वयितव्य
सान्त्वयितव्यौ
सान्त्वयितव्याः
द्वितीया
सान्त्वयितव्यम्
सान्त्वयितव्यौ
सान्त्वयितव्यान्
तृतीया
सान्त्वयितव्येन
सान्त्वयितव्याभ्याम्
सान्त्वयितव्यैः
चतुर्थी
सान्त्वयितव्याय
सान्त्वयितव्याभ्याम्
सान्त्वयितव्येभ्यः
पञ्चमी
सान्त्वयितव्यात् / सान्त्वयितव्याद्
सान्त्वयितव्याभ्याम्
सान्त्वयितव्येभ्यः
षष्ठी
सान्त्वयितव्यस्य
सान्त्वयितव्ययोः
सान्त्वयितव्यानाम्
सप्तमी
सान्त्वयितव्ये
सान्त्वयितव्ययोः
सान्त्वयितव्येषु
 
एक
द्वि
बहु
प्रथमा
सान्त्वयितव्यः
सान्त्वयितव्यौ
सान्त्वयितव्याः
सम्बोधन
सान्त्वयितव्य
सान्त्वयितव्यौ
सान्त्वयितव्याः
द्वितीया
सान्त्वयितव्यम्
सान्त्वयितव्यौ
सान्त्वयितव्यान्
तृतीया
सान्त्वयितव्येन
सान्त्वयितव्याभ्याम्
सान्त्वयितव्यैः
चतुर्थी
सान्त्वयितव्याय
सान्त्वयितव्याभ्याम्
सान्त्वयितव्येभ्यः
पञ्चमी
सान्त्वयितव्यात् / सान्त्वयितव्याद्
सान्त्वयितव्याभ्याम्
सान्त्वयितव्येभ्यः
षष्ठी
सान्त्वयितव्यस्य
सान्त्वयितव्ययोः
सान्त्वयितव्यानाम्
सप्तमी
सान्त्वयितव्ये
सान्त्वयितव्ययोः
सान्त्वयितव्येषु


अन्याः