सान्त्वक शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सान्त्वकः
सान्त्वकौ
सान्त्वकाः
सम्बोधन
सान्त्वक
सान्त्वकौ
सान्त्वकाः
द्वितीया
सान्त्वकम्
सान्त्वकौ
सान्त्वकान्
तृतीया
सान्त्वकेन
सान्त्वकाभ्याम्
सान्त्वकैः
चतुर्थी
सान्त्वकाय
सान्त्वकाभ्याम्
सान्त्वकेभ्यः
पञ्चमी
सान्त्वकात् / सान्त्वकाद्
सान्त्वकाभ्याम्
सान्त्वकेभ्यः
षष्ठी
सान्त्वकस्य
सान्त्वकयोः
सान्त्वकानाम्
सप्तमी
सान्त्वके
सान्त्वकयोः
सान्त्वकेषु
 
एक
द्वि
बहु
प्रथमा
सान्त्वकः
सान्त्वकौ
सान्त्वकाः
सम्बोधन
सान्त्वक
सान्त्वकौ
सान्त्वकाः
द्वितीया
सान्त्वकम्
सान्त्वकौ
सान्त्वकान्
तृतीया
सान्त्वकेन
सान्त्वकाभ्याम्
सान्त्वकैः
चतुर्थी
सान्त्वकाय
सान्त्वकाभ्याम्
सान्त्वकेभ्यः
पञ्चमी
सान्त्वकात् / सान्त्वकाद्
सान्त्वकाभ्याम्
सान्त्वकेभ्यः
षष्ठी
सान्त्वकस्य
सान्त्वकयोः
सान्त्वकानाम्
सप्तमी
सान्त्वके
सान्त्वकयोः
सान्त्वकेषु


अन्याः