सानुग शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सानुगः
सानुगौ
सानुगाः
सम्बोधन
सानुग
सानुगौ
सानुगाः
द्वितीया
सानुगम्
सानुगौ
सानुगान्
तृतीया
सानुगेन
सानुगाभ्याम्
सानुगैः
चतुर्थी
सानुगाय
सानुगाभ्याम्
सानुगेभ्यः
पञ्चमी
सानुगात् / सानुगाद्
सानुगाभ्याम्
सानुगेभ्यः
षष्ठी
सानुगस्य
सानुगयोः
सानुगानाम्
सप्तमी
सानुगे
सानुगयोः
सानुगेषु
 
एक
द्वि
बहु
प्रथमा
सानुगः
सानुगौ
सानुगाः
सम्बोधन
सानुग
सानुगौ
सानुगाः
द्वितीया
सानुगम्
सानुगौ
सानुगान्
तृतीया
सानुगेन
सानुगाभ्याम्
सानुगैः
चतुर्थी
सानुगाय
सानुगाभ्याम्
सानुगेभ्यः
पञ्चमी
सानुगात् / सानुगाद्
सानुगाभ्याम्
सानुगेभ्यः
षष्ठी
सानुगस्य
सानुगयोः
सानुगानाम्
सप्तमी
सानुगे
सानुगयोः
सानुगेषु


अन्याः