सानीय शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सानीयः
सानीयौ
सानीयाः
सम्बोधन
सानीय
सानीयौ
सानीयाः
द्वितीया
सानीयम्
सानीयौ
सानीयान्
तृतीया
सानीयेन
सानीयाभ्याम्
सानीयैः
चतुर्थी
सानीयाय
सानीयाभ्याम्
सानीयेभ्यः
पञ्चमी
सानीयात् / सानीयाद्
सानीयाभ्याम्
सानीयेभ्यः
षष्ठी
सानीयस्य
सानीययोः
सानीयानाम्
सप्तमी
सानीये
सानीययोः
सानीयेषु
 
एक
द्वि
बहु
प्रथमा
सानीयः
सानीयौ
सानीयाः
सम्बोधन
सानीय
सानीयौ
सानीयाः
द्वितीया
सानीयम्
सानीयौ
सानीयान्
तृतीया
सानीयेन
सानीयाभ्याम्
सानीयैः
चतुर्थी
सानीयाय
सानीयाभ्याम्
सानीयेभ्यः
पञ्चमी
सानीयात् / सानीयाद्
सानीयाभ्याम्
सानीयेभ्यः
षष्ठी
सानीयस्य
सानीययोः
सानीयानाम्
सप्तमी
सानीये
सानीययोः
सानीयेषु


अन्याः