सानक शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सानकः
सानकौ
सानकाः
सम्बोधन
सानक
सानकौ
सानकाः
द्वितीया
सानकम्
सानकौ
सानकान्
तृतीया
सानकेन
सानकाभ्याम्
सानकैः
चतुर्थी
सानकाय
सानकाभ्याम्
सानकेभ्यः
पञ्चमी
सानकात् / सानकाद्
सानकाभ्याम्
सानकेभ्यः
षष्ठी
सानकस्य
सानकयोः
सानकानाम्
सप्तमी
सानके
सानकयोः
सानकेषु
 
एक
द्वि
बहु
प्रथमा
सानकः
सानकौ
सानकाः
सम्बोधन
सानक
सानकौ
सानकाः
द्वितीया
सानकम्
सानकौ
सानकान्
तृतीया
सानकेन
सानकाभ्याम्
सानकैः
चतुर्थी
सानकाय
सानकाभ्याम्
सानकेभ्यः
पञ्चमी
सानकात् / सानकाद्
सानकाभ्याम्
सानकेभ्यः
षष्ठी
सानकस्य
सानकयोः
सानकानाम्
सप्तमी
सानके
सानकयोः
सानकेषु


अन्याः