साध्य शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
साध्यः
साध्यौ
साध्याः
सम्बोधन
साध्य
साध्यौ
साध्याः
द्वितीया
साध्यम्
साध्यौ
साध्यान्
तृतीया
साध्येन
साध्याभ्याम्
साध्यैः
चतुर्थी
साध्याय
साध्याभ्याम्
साध्येभ्यः
पञ्चमी
साध्यात् / साध्याद्
साध्याभ्याम्
साध्येभ्यः
षष्ठी
साध्यस्य
साध्ययोः
साध्यानाम्
सप्तमी
साध्ये
साध्ययोः
साध्येषु
 
एक
द्वि
बहु
प्रथमा
साध्यः
साध्यौ
साध्याः
सम्बोधन
साध्य
साध्यौ
साध्याः
द्वितीया
साध्यम्
साध्यौ
साध्यान्
तृतीया
साध्येन
साध्याभ्याम्
साध्यैः
चतुर्थी
साध्याय
साध्याभ्याम्
साध्येभ्यः
पञ्चमी
साध्यात् / साध्याद्
साध्याभ्याम्
साध्येभ्यः
षष्ठी
साध्यस्य
साध्ययोः
साध्यानाम्
सप्तमी
साध्ये
साध्ययोः
साध्येषु


अन्याः