साध्यमान शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
साध्यमानः
साध्यमानौ
साध्यमानाः
सम्बोधन
साध्यमान
साध्यमानौ
साध्यमानाः
द्वितीया
साध्यमानम्
साध्यमानौ
साध्यमानान्
तृतीया
साध्यमानेन
साध्यमानाभ्याम्
साध्यमानैः
चतुर्थी
साध्यमानाय
साध्यमानाभ्याम्
साध्यमानेभ्यः
पञ्चमी
साध्यमानात् / साध्यमानाद्
साध्यमानाभ्याम्
साध्यमानेभ्यः
षष्ठी
साध्यमानस्य
साध्यमानयोः
साध्यमानानाम्
सप्तमी
साध्यमाने
साध्यमानयोः
साध्यमानेषु
 
एक
द्वि
बहु
प्रथमा
साध्यमानः
साध्यमानौ
साध्यमानाः
सम्बोधन
साध्यमान
साध्यमानौ
साध्यमानाः
द्वितीया
साध्यमानम्
साध्यमानौ
साध्यमानान्
तृतीया
साध्यमानेन
साध्यमानाभ्याम्
साध्यमानैः
चतुर्थी
साध्यमानाय
साध्यमानाभ्याम्
साध्यमानेभ्यः
पञ्चमी
साध्यमानात् / साध्यमानाद्
साध्यमानाभ्याम्
साध्यमानेभ्यः
षष्ठी
साध्यमानस्य
साध्यमानयोः
साध्यमानानाम्
सप्तमी
साध्यमाने
साध्यमानयोः
साध्यमानेषु


अन्याः