सहन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सहन्ती
सहन्त्यौ
सहन्त्यः
सम्बोधन
सहन्ति
सहन्त्यौ
सहन्त्यः
द्वितीया
सहन्तीम्
सहन्त्यौ
सहन्तीः
तृतीया
सहन्त्या
सहन्तीभ्याम्
सहन्तीभिः
चतुर्थी
सहन्त्यै
सहन्तीभ्याम्
सहन्तीभ्यः
पञ्चमी
सहन्त्याः
सहन्तीभ्याम्
सहन्तीभ्यः
षष्ठी
सहन्त्याः
सहन्त्योः
सहन्तीनाम्
सप्तमी
सहन्त्याम्
सहन्त्योः
सहन्तीषु
 
एक
द्वि
बहु
प्रथमा
सहन्ती
सहन्त्यौ
सहन्त्यः
सम्बोधन
सहन्ति
सहन्त्यौ
सहन्त्यः
द्वितीया
सहन्तीम्
सहन्त्यौ
सहन्तीः
तृतीया
सहन्त्या
सहन्तीभ्याम्
सहन्तीभिः
चतुर्थी
सहन्त्यै
सहन्तीभ्याम्
सहन्तीभ्यः
पञ्चमी
सहन्त्याः
सहन्तीभ्याम्
सहन्तीभ्यः
षष्ठी
सहन्त्याः
सहन्त्योः
सहन्तीनाम्
सप्तमी
सहन्त्याम्
सहन्त्योः
सहन्तीषु