सर्वलोक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सर्वलोकः
सर्वलोकौ
सर्वलोकाः
सम्बोधन
सर्वलोक
सर्वलोकौ
सर्वलोकाः
द्वितीया
सर्वलोकम्
सर्वलोकौ
सर्वलोकान्
तृतीया
सर्वलोकेन
सर्वलोकाभ्याम्
सर्वलोकैः
चतुर्थी
सर्वलोकाय
सर्वलोकाभ्याम्
सर्वलोकेभ्यः
पञ्चमी
सर्वलोकात् / सर्वलोकाद्
सर्वलोकाभ्याम्
सर्वलोकेभ्यः
षष्ठी
सर्वलोकस्य
सर्वलोकयोः
सर्वलोकानाम्
सप्तमी
सर्वलोके
सर्वलोकयोः
सर्वलोकेषु
 
एक
द्वि
बहु
प्रथमा
सर्वलोकः
सर्वलोकौ
सर्वलोकाः
सम्बोधन
सर्वलोक
सर्वलोकौ
सर्वलोकाः
द्वितीया
सर्वलोकम्
सर्वलोकौ
सर्वलोकान्
तृतीया
सर्वलोकेन
सर्वलोकाभ्याम्
सर्वलोकैः
चतुर्थी
सर्वलोकाय
सर्वलोकाभ्याम्
सर्वलोकेभ्यः
पञ्चमी
सर्वलोकात् / सर्वलोकाद्
सर्वलोकाभ्याम्
सर्वलोकेभ्यः
षष्ठी
सर्वलोकस्य
सर्वलोकयोः
सर्वलोकानाम्
सप्तमी
सर्वलोके
सर्वलोकयोः
सर्वलोकेषु