सर्पत्व शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सर्पत्वम्
सर्पत्वे
सर्पत्वानि
सम्बोधन
सर्पत्व
सर्पत्वे
सर्पत्वानि
द्वितीया
सर्पत्वम्
सर्पत्वे
सर्पत्वानि
तृतीया
सर्पत्वेन
सर्पत्वाभ्याम्
सर्पत्वैः
चतुर्थी
सर्पत्वाय
सर्पत्वाभ्याम्
सर्पत्वेभ्यः
पञ्चमी
सर्पत्वात् / सर्पत्वाद्
सर्पत्वाभ्याम्
सर्पत्वेभ्यः
षष्ठी
सर्पत्वस्य
सर्पत्वयोः
सर्पत्वानाम्
सप्तमी
सर्पत्वे
सर्पत्वयोः
सर्पत्वेषु
 
एक
द्वि
बहु
प्रथमा
सर्पत्वम्
सर्पत्वे
सर्पत्वानि
सम्बोधन
सर्पत्व
सर्पत्वे
सर्पत्वानि
द्वितीया
सर्पत्वम्
सर्पत्वे
सर्पत्वानि
तृतीया
सर्पत्वेन
सर्पत्वाभ्याम्
सर्पत्वैः
चतुर्थी
सर्पत्वाय
सर्पत्वाभ्याम्
सर्पत्वेभ्यः
पञ्चमी
सर्पत्वात् / सर्पत्वाद्
सर्पत्वाभ्याम्
सर्पत्वेभ्यः
षष्ठी
सर्पत्वस्य
सर्पत्वयोः
सर्पत्वानाम्
सप्तमी
सर्पत्वे
सर्पत्वयोः
सर्पत्वेषु