सर्ग शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सर्गः
सर्गौ
सर्गाः
सम्बोधन
सर्ग
सर्गौ
सर्गाः
द्वितीया
सर्गम्
सर्गौ
सर्गान्
तृतीया
सर्गेण
सर्गाभ्याम्
सर्गैः
चतुर्थी
सर्गाय
सर्गाभ्याम्
सर्गेभ्यः
पञ्चमी
सर्गात् / सर्गाद्
सर्गाभ्याम्
सर्गेभ्यः
षष्ठी
सर्गस्य
सर्गयोः
सर्गाणाम्
सप्तमी
सर्गे
सर्गयोः
सर्गेषु
 
एक
द्वि
बहु
प्रथमा
सर्गः
सर्गौ
सर्गाः
सम्बोधन
सर्ग
सर्गौ
सर्गाः
द्वितीया
सर्गम्
सर्गौ
सर्गान्
तृतीया
सर्गेण
सर्गाभ्याम्
सर्गैः
चतुर्थी
सर्गाय
सर्गाभ्याम्
सर्गेभ्यः
पञ्चमी
सर्गात् / सर्गाद्
सर्गाभ्याम्
सर्गेभ्यः
षष्ठी
सर्गस्य
सर्गयोः
सर्गाणाम्
सप्तमी
सर्गे
सर्गयोः
सर्गेषु