सम् + शुन्ध् धातुरूपाणि - शुन्धँ शुद्धौ - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
संशुध्यते
संशुध्येते
संशुध्यन्ते
मध्यम
संशुध्यसे
संशुध्येथे
संशुध्यध्वे
उत्तम
संशुध्ये
संशुध्यावहे
संशुध्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
संशुशुन्धे
संशुशुन्धाते
संशुशुन्धिरे
मध्यम
संशुशुन्धिषे
संशुशुन्धाथे
संशुशुन्धिध्वे
उत्तम
संशुशुन्धे
संशुशुन्धिवहे
संशुशुन्धिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
संशुन्धिता
संशुन्धितारौ
संशुन्धितारः
मध्यम
संशुन्धितासे
संशुन्धितासाथे
संशुन्धिताध्वे
उत्तम
संशुन्धिताहे
संशुन्धितास्वहे
संशुन्धितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
संशुन्धिष्यते
संशुन्धिष्येते
संशुन्धिष्यन्ते
मध्यम
संशुन्धिष्यसे
संशुन्धिष्येथे
संशुन्धिष्यध्वे
उत्तम
संशुन्धिष्ये
संशुन्धिष्यावहे
संशुन्धिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
संशुध्यताम्
संशुध्येताम्
संशुध्यन्ताम्
मध्यम
संशुध्यस्व
संशुध्येथाम्
संशुध्यध्वम्
उत्तम
संशुध्यै
संशुध्यावहै
संशुध्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
समशुध्यत
समशुध्येताम्
समशुध्यन्त
मध्यम
समशुध्यथाः
समशुध्येथाम्
समशुध्यध्वम्
उत्तम
समशुध्ये
समशुध्यावहि
समशुध्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
संशुध्येत
संशुध्येयाताम्
संशुध्येरन्
मध्यम
संशुध्येथाः
संशुध्येयाथाम्
संशुध्येध्वम्
उत्तम
संशुध्येय
संशुध्येवहि
संशुध्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
संशुन्धिषीष्ट
संशुन्धिषीयास्ताम्
संशुन्धिषीरन्
मध्यम
संशुन्धिषीष्ठाः
संशुन्धिषीयास्थाम्
संशुन्धिषीध्वम्
उत्तम
संशुन्धिषीय
संशुन्धिषीवहि
संशुन्धिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
समशुन्धि
समशुन्धिषाताम्
समशुन्धिषत
मध्यम
समशुन्धिष्ठाः
समशुन्धिषाथाम्
समशुन्धिढ्वम्
उत्तम
समशुन्धिषि
समशुन्धिष्वहि
समशुन्धिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
समशुन्धिष्यत
समशुन्धिष्येताम्
समशुन्धिष्यन्त
मध्यम
समशुन्धिष्यथाः
समशुन्धिष्येथाम्
समशुन्धिष्यध्वम्
उत्तम
समशुन्धिष्ये
समशुन्धिष्यावहि
समशुन्धिष्यामहि