सम् + वङ्क् धातुरूपाणि - वकिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सव्ँवङ्क्यते / संवङ्क्यते
सव्ँवङ्क्येते / संवङ्क्येते
सव्ँवङ्क्यन्ते / संवङ्क्यन्ते
मध्यम
सव्ँवङ्क्यसे / संवङ्क्यसे
सव्ँवङ्क्येथे / संवङ्क्येथे
सव्ँवङ्क्यध्वे / संवङ्क्यध्वे
उत्तम
सव्ँवङ्क्ये / संवङ्क्ये
सव्ँवङ्क्यावहे / संवङ्क्यावहे
सव्ँवङ्क्यामहे / संवङ्क्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सव्ँववङ्के / संववङ्के
सव्ँववङ्काते / संववङ्काते
सव्ँववङ्किरे / संववङ्किरे
मध्यम
सव्ँववङ्किषे / संववङ्किषे
सव्ँववङ्काथे / संववङ्काथे
सव्ँववङ्किध्वे / संववङ्किध्वे
उत्तम
सव्ँववङ्के / संववङ्के
सव्ँववङ्किवहे / संववङ्किवहे
सव्ँववङ्किमहे / संववङ्किमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सव्ँवङ्किता / संवङ्किता
सव्ँवङ्कितारौ / संवङ्कितारौ
सव्ँवङ्कितारः / संवङ्कितारः
मध्यम
सव्ँवङ्कितासे / संवङ्कितासे
सव्ँवङ्कितासाथे / संवङ्कितासाथे
सव्ँवङ्किताध्वे / संवङ्किताध्वे
उत्तम
सव्ँवङ्किताहे / संवङ्किताहे
सव्ँवङ्कितास्वहे / संवङ्कितास्वहे
सव्ँवङ्कितास्महे / संवङ्कितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सव्ँवङ्किष्यते / संवङ्किष्यते
सव्ँवङ्किष्येते / संवङ्किष्येते
सव्ँवङ्किष्यन्ते / संवङ्किष्यन्ते
मध्यम
सव्ँवङ्किष्यसे / संवङ्किष्यसे
सव्ँवङ्किष्येथे / संवङ्किष्येथे
सव्ँवङ्किष्यध्वे / संवङ्किष्यध्वे
उत्तम
सव्ँवङ्किष्ये / संवङ्किष्ये
सव्ँवङ्किष्यावहे / संवङ्किष्यावहे
सव्ँवङ्किष्यामहे / संवङ्किष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सव्ँवङ्क्यताम् / संवङ्क्यताम्
सव्ँवङ्क्येताम् / संवङ्क्येताम्
सव्ँवङ्क्यन्ताम् / संवङ्क्यन्ताम्
मध्यम
सव्ँवङ्क्यस्व / संवङ्क्यस्व
सव्ँवङ्क्येथाम् / संवङ्क्येथाम्
सव्ँवङ्क्यध्वम् / संवङ्क्यध्वम्
उत्तम
सव्ँवङ्क्यै / संवङ्क्यै
सव्ँवङ्क्यावहै / संवङ्क्यावहै
सव्ँवङ्क्यामहै / संवङ्क्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
समवङ्क्यत
समवङ्क्येताम्
समवङ्क्यन्त
मध्यम
समवङ्क्यथाः
समवङ्क्येथाम्
समवङ्क्यध्वम्
उत्तम
समवङ्क्ये
समवङ्क्यावहि
समवङ्क्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सव्ँवङ्क्येत / संवङ्क्येत
सव्ँवङ्क्येयाताम् / संवङ्क्येयाताम्
सव्ँवङ्क्येरन् / संवङ्क्येरन्
मध्यम
सव्ँवङ्क्येथाः / संवङ्क्येथाः
सव्ँवङ्क्येयाथाम् / संवङ्क्येयाथाम्
सव्ँवङ्क्येध्वम् / संवङ्क्येध्वम्
उत्तम
सव्ँवङ्क्येय / संवङ्क्येय
सव्ँवङ्क्येवहि / संवङ्क्येवहि
सव्ँवङ्क्येमहि / संवङ्क्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सव्ँवङ्किषीष्ट / संवङ्किषीष्ट
सव्ँवङ्किषीयास्ताम् / संवङ्किषीयास्ताम्
सव्ँवङ्किषीरन् / संवङ्किषीरन्
मध्यम
सव्ँवङ्किषीष्ठाः / संवङ्किषीष्ठाः
सव्ँवङ्किषीयास्थाम् / संवङ्किषीयास्थाम्
सव्ँवङ्किषीध्वम् / संवङ्किषीध्वम्
उत्तम
सव्ँवङ्किषीय / संवङ्किषीय
सव्ँवङ्किषीवहि / संवङ्किषीवहि
सव्ँवङ्किषीमहि / संवङ्किषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
समवङ्कि
समवङ्किषाताम्
समवङ्किषत
मध्यम
समवङ्किष्ठाः
समवङ्किषाथाम्
समवङ्किढ्वम्
उत्तम
समवङ्किषि
समवङ्किष्वहि
समवङ्किष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
समवङ्किष्यत
समवङ्किष्येताम्
समवङ्किष्यन्त
मध्यम
समवङ्किष्यथाः
समवङ्किष्येथाम्
समवङ्किष्यध्वम्
उत्तम
समवङ्किष्ये
समवङ्किष्यावहि
समवङ्किष्यामहि