सम् + लिङ्ग् धातुरूपाणि - लिगिँ गत्यर्थाः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सल्ँलिङ्ग्यते / संलिङ्ग्यते
सल्ँलिङ्ग्येते / संलिङ्ग्येते
सल्ँलिङ्ग्यन्ते / संलिङ्ग्यन्ते
मध्यम
सल्ँलिङ्ग्यसे / संलिङ्ग्यसे
सल्ँलिङ्ग्येथे / संलिङ्ग्येथे
सल्ँलिङ्ग्यध्वे / संलिङ्ग्यध्वे
उत्तम
सल्ँलिङ्ग्ये / संलिङ्ग्ये
सल्ँलिङ्ग्यावहे / संलिङ्ग्यावहे
सल्ँलिङ्ग्यामहे / संलिङ्ग्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सल्ँलिलिङ्गे / संलिलिङ्गे
सल्ँलिलिङ्गाते / संलिलिङ्गाते
सल्ँलिलिङ्गिरे / संलिलिङ्गिरे
मध्यम
सल्ँलिलिङ्गिषे / संलिलिङ्गिषे
सल्ँलिलिङ्गाथे / संलिलिङ्गाथे
सल्ँलिलिङ्गिध्वे / संलिलिङ्गिध्वे
उत्तम
सल्ँलिलिङ्गे / संलिलिङ्गे
सल्ँलिलिङ्गिवहे / संलिलिङ्गिवहे
सल्ँलिलिङ्गिमहे / संलिलिङ्गिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सल्ँलिङ्गिता / संलिङ्गिता
सल्ँलिङ्गितारौ / संलिङ्गितारौ
सल्ँलिङ्गितारः / संलिङ्गितारः
मध्यम
सल्ँलिङ्गितासे / संलिङ्गितासे
सल्ँलिङ्गितासाथे / संलिङ्गितासाथे
सल्ँलिङ्गिताध्वे / संलिङ्गिताध्वे
उत्तम
सल्ँलिङ्गिताहे / संलिङ्गिताहे
सल्ँलिङ्गितास्वहे / संलिङ्गितास्वहे
सल्ँलिङ्गितास्महे / संलिङ्गितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सल्ँलिङ्गिष्यते / संलिङ्गिष्यते
सल्ँलिङ्गिष्येते / संलिङ्गिष्येते
सल्ँलिङ्गिष्यन्ते / संलिङ्गिष्यन्ते
मध्यम
सल्ँलिङ्गिष्यसे / संलिङ्गिष्यसे
सल्ँलिङ्गिष्येथे / संलिङ्गिष्येथे
सल्ँलिङ्गिष्यध्वे / संलिङ्गिष्यध्वे
उत्तम
सल्ँलिङ्गिष्ये / संलिङ्गिष्ये
सल्ँलिङ्गिष्यावहे / संलिङ्गिष्यावहे
सल्ँलिङ्गिष्यामहे / संलिङ्गिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सल्ँलिङ्ग्यताम् / संलिङ्ग्यताम्
सल्ँलिङ्ग्येताम् / संलिङ्ग्येताम्
सल्ँलिङ्ग्यन्ताम् / संलिङ्ग्यन्ताम्
मध्यम
सल्ँलिङ्ग्यस्व / संलिङ्ग्यस्व
सल्ँलिङ्ग्येथाम् / संलिङ्ग्येथाम्
सल्ँलिङ्ग्यध्वम् / संलिङ्ग्यध्वम्
उत्तम
सल्ँलिङ्ग्यै / संलिङ्ग्यै
सल्ँलिङ्ग्यावहै / संलिङ्ग्यावहै
सल्ँलिङ्ग्यामहै / संलिङ्ग्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
समलिङ्ग्यत
समलिङ्ग्येताम्
समलिङ्ग्यन्त
मध्यम
समलिङ्ग्यथाः
समलिङ्ग्येथाम्
समलिङ्ग्यध्वम्
उत्तम
समलिङ्ग्ये
समलिङ्ग्यावहि
समलिङ्ग्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सल्ँलिङ्ग्येत / संलिङ्ग्येत
सल्ँलिङ्ग्येयाताम् / संलिङ्ग्येयाताम्
सल्ँलिङ्ग्येरन् / संलिङ्ग्येरन्
मध्यम
सल्ँलिङ्ग्येथाः / संलिङ्ग्येथाः
सल्ँलिङ्ग्येयाथाम् / संलिङ्ग्येयाथाम्
सल्ँलिङ्ग्येध्वम् / संलिङ्ग्येध्वम्
उत्तम
सल्ँलिङ्ग्येय / संलिङ्ग्येय
सल्ँलिङ्ग्येवहि / संलिङ्ग्येवहि
सल्ँलिङ्ग्येमहि / संलिङ्ग्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सल्ँलिङ्गिषीष्ट / संलिङ्गिषीष्ट
सल्ँलिङ्गिषीयास्ताम् / संलिङ्गिषीयास्ताम्
सल्ँलिङ्गिषीरन् / संलिङ्गिषीरन्
मध्यम
सल्ँलिङ्गिषीष्ठाः / संलिङ्गिषीष्ठाः
सल्ँलिङ्गिषीयास्थाम् / संलिङ्गिषीयास्थाम्
सल्ँलिङ्गिषीध्वम् / संलिङ्गिषीध्वम्
उत्तम
सल्ँलिङ्गिषीय / संलिङ्गिषीय
सल्ँलिङ्गिषीवहि / संलिङ्गिषीवहि
सल्ँलिङ्गिषीमहि / संलिङ्गिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
समलिङ्गि
समलिङ्गिषाताम्
समलिङ्गिषत
मध्यम
समलिङ्गिष्ठाः
समलिङ्गिषाथाम्
समलिङ्गिढ्वम्
उत्तम
समलिङ्गिषि
समलिङ्गिष्वहि
समलिङ्गिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
समलिङ्गिष्यत
समलिङ्गिष्येताम्
समलिङ्गिष्यन्त
मध्यम
समलिङ्गिष्यथाः
समलिङ्गिष्येथाम्
समलिङ्गिष्यध्वम्
उत्तम
समलिङ्गिष्ये
समलिङ्गिष्यावहि
समलिङ्गिष्यामहि