सम् + रख् धातुरूपाणि - रखँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
संरख्यते
संरख्येते
संरख्यन्ते
मध्यम
संरख्यसे
संरख्येथे
संरख्यध्वे
उत्तम
संरख्ये
संरख्यावहे
संरख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
संरेखे
संरेखाते
संरेखिरे
मध्यम
संरेखिषे
संरेखाथे
संरेखिध्वे
उत्तम
संरेखे
संरेखिवहे
संरेखिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
संरखिता
संरखितारौ
संरखितारः
मध्यम
संरखितासे
संरखितासाथे
संरखिताध्वे
उत्तम
संरखिताहे
संरखितास्वहे
संरखितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
संरखिष्यते
संरखिष्येते
संरखिष्यन्ते
मध्यम
संरखिष्यसे
संरखिष्येथे
संरखिष्यध्वे
उत्तम
संरखिष्ये
संरखिष्यावहे
संरखिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
संरख्यताम्
संरख्येताम्
संरख्यन्ताम्
मध्यम
संरख्यस्व
संरख्येथाम्
संरख्यध्वम्
उत्तम
संरख्यै
संरख्यावहै
संरख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
समरख्यत
समरख्येताम्
समरख्यन्त
मध्यम
समरख्यथाः
समरख्येथाम्
समरख्यध्वम्
उत्तम
समरख्ये
समरख्यावहि
समरख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
संरख्येत
संरख्येयाताम्
संरख्येरन्
मध्यम
संरख्येथाः
संरख्येयाथाम्
संरख्येध्वम्
उत्तम
संरख्येय
संरख्येवहि
संरख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
संरखिषीष्ट
संरखिषीयास्ताम्
संरखिषीरन्
मध्यम
संरखिषीष्ठाः
संरखिषीयास्थाम्
संरखिषीध्वम्
उत्तम
संरखिषीय
संरखिषीवहि
संरखिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
समराखि
समरखिषाताम्
समरखिषत
मध्यम
समरखिष्ठाः
समरखिषाथाम्
समरखिढ्वम्
उत्तम
समरखिषि
समरखिष्वहि
समरखिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
समरखिष्यत
समरखिष्येताम्
समरखिष्यन्त
मध्यम
समरखिष्यथाः
समरखिष्येथाम्
समरखिष्यध्वम्
उत्तम
समरखिष्ये
समरखिष्यावहि
समरखिष्यामहि