सम् + मन्थ् धातुरूपाणि - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सम्मन्थ्यते / संमन्थ्यते
सम्मन्थ्येते / संमन्थ्येते
सम्मन्थ्यन्ते / संमन्थ्यन्ते
मध्यम
सम्मन्थ्यसे / संमन्थ्यसे
सम्मन्थ्येथे / संमन्थ्येथे
सम्मन्थ्यध्वे / संमन्थ्यध्वे
उत्तम
सम्मन्थ्ये / संमन्थ्ये
सम्मन्थ्यावहे / संमन्थ्यावहे
सम्मन्थ्यामहे / संमन्थ्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सम्ममन्थे / संममन्थे
सम्ममन्थाते / संममन्थाते
सम्ममन्थिरे / संममन्थिरे
मध्यम
सम्ममन्थिषे / संममन्थिषे
सम्ममन्थाथे / संममन्थाथे
सम्ममन्थिध्वे / संममन्थिध्वे
उत्तम
सम्ममन्थे / संममन्थे
सम्ममन्थिवहे / संममन्थिवहे
सम्ममन्थिमहे / संममन्थिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सम्मन्थिता / संमन्थिता
सम्मन्थितारौ / संमन्थितारौ
सम्मन्थितारः / संमन्थितारः
मध्यम
सम्मन्थितासे / संमन्थितासे
सम्मन्थितासाथे / संमन्थितासाथे
सम्मन्थिताध्वे / संमन्थिताध्वे
उत्तम
सम्मन्थिताहे / संमन्थिताहे
सम्मन्थितास्वहे / संमन्थितास्वहे
सम्मन्थितास्महे / संमन्थितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सम्मन्थिष्यते / संमन्थिष्यते
सम्मन्थिष्येते / संमन्थिष्येते
सम्मन्थिष्यन्ते / संमन्थिष्यन्ते
मध्यम
सम्मन्थिष्यसे / संमन्थिष्यसे
सम्मन्थिष्येथे / संमन्थिष्येथे
सम्मन्थिष्यध्वे / संमन्थिष्यध्वे
उत्तम
सम्मन्थिष्ये / संमन्थिष्ये
सम्मन्थिष्यावहे / संमन्थिष्यावहे
सम्मन्थिष्यामहे / संमन्थिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सम्मन्थ्यताम् / संमन्थ्यताम्
सम्मन्थ्येताम् / संमन्थ्येताम्
सम्मन्थ्यन्ताम् / संमन्थ्यन्ताम्
मध्यम
सम्मन्थ्यस्व / संमन्थ्यस्व
सम्मन्थ्येथाम् / संमन्थ्येथाम्
सम्मन्थ्यध्वम् / संमन्थ्यध्वम्
उत्तम
सम्मन्थ्यै / संमन्थ्यै
सम्मन्थ्यावहै / संमन्थ्यावहै
सम्मन्थ्यामहै / संमन्थ्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
सममन्थ्यत
सममन्थ्येताम्
सममन्थ्यन्त
मध्यम
सममन्थ्यथाः
सममन्थ्येथाम्
सममन्थ्यध्वम्
उत्तम
सममन्थ्ये
सममन्थ्यावहि
सममन्थ्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सम्मन्थ्येत / संमन्थ्येत
सम्मन्थ्येयाताम् / संमन्थ्येयाताम्
सम्मन्थ्येरन् / संमन्थ्येरन्
मध्यम
सम्मन्थ्येथाः / संमन्थ्येथाः
सम्मन्थ्येयाथाम् / संमन्थ्येयाथाम्
सम्मन्थ्येध्वम् / संमन्थ्येध्वम्
उत्तम
सम्मन्थ्येय / संमन्थ्येय
सम्मन्थ्येवहि / संमन्थ्येवहि
सम्मन्थ्येमहि / संमन्थ्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सम्मन्थिषीष्ट / संमन्थिषीष्ट
सम्मन्थिषीयास्ताम् / संमन्थिषीयास्ताम्
सम्मन्थिषीरन् / संमन्थिषीरन्
मध्यम
सम्मन्थिषीष्ठाः / संमन्थिषीष्ठाः
सम्मन्थिषीयास्थाम् / संमन्थिषीयास्थाम्
सम्मन्थिषीध्वम् / संमन्थिषीध्वम्
उत्तम
सम्मन्थिषीय / संमन्थिषीय
सम्मन्थिषीवहि / संमन्थिषीवहि
सम्मन्थिषीमहि / संमन्थिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
सममन्थि
सममन्थिषाताम्
सममन्थिषत
मध्यम
सममन्थिष्ठाः
सममन्थिषाथाम्
सममन्थिढ्वम्
उत्तम
सममन्थिषि
सममन्थिष्वहि
सममन्थिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
सममन्थिष्यत
सममन्थिष्येताम्
सममन्थिष्यन्त
मध्यम
सममन्थिष्यथाः
सममन्थिष्येथाम्
सममन्थिष्यध्वम्
उत्तम
सममन्थिष्ये
सममन्थिष्यावहि
सममन्थिष्यामहि