सम् + पुन्थ् धातुरूपाणि - पुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सम्पुन्थ्यते / संपुन्थ्यते
सम्पुन्थ्येते / संपुन्थ्येते
सम्पुन्थ्यन्ते / संपुन्थ्यन्ते
मध्यम
सम्पुन्थ्यसे / संपुन्थ्यसे
सम्पुन्थ्येथे / संपुन्थ्येथे
सम्पुन्थ्यध्वे / संपुन्थ्यध्वे
उत्तम
सम्पुन्थ्ये / संपुन्थ्ये
सम्पुन्थ्यावहे / संपुन्थ्यावहे
सम्पुन्थ्यामहे / संपुन्थ्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सम्पुपुन्थे / संपुपुन्थे
सम्पुपुन्थाते / संपुपुन्थाते
सम्पुपुन्थिरे / संपुपुन्थिरे
मध्यम
सम्पुपुन्थिषे / संपुपुन्थिषे
सम्पुपुन्थाथे / संपुपुन्थाथे
सम्पुपुन्थिध्वे / संपुपुन्थिध्वे
उत्तम
सम्पुपुन्थे / संपुपुन्थे
सम्पुपुन्थिवहे / संपुपुन्थिवहे
सम्पुपुन्थिमहे / संपुपुन्थिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सम्पुन्थिता / संपुन्थिता
सम्पुन्थितारौ / संपुन्थितारौ
सम्पुन्थितारः / संपुन्थितारः
मध्यम
सम्पुन्थितासे / संपुन्थितासे
सम्पुन्थितासाथे / संपुन्थितासाथे
सम्पुन्थिताध्वे / संपुन्थिताध्वे
उत्तम
सम्पुन्थिताहे / संपुन्थिताहे
सम्पुन्थितास्वहे / संपुन्थितास्वहे
सम्पुन्थितास्महे / संपुन्थितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सम्पुन्थिष्यते / संपुन्थिष्यते
सम्पुन्थिष्येते / संपुन्थिष्येते
सम्पुन्थिष्यन्ते / संपुन्थिष्यन्ते
मध्यम
सम्पुन्थिष्यसे / संपुन्थिष्यसे
सम्पुन्थिष्येथे / संपुन्थिष्येथे
सम्पुन्थिष्यध्वे / संपुन्थिष्यध्वे
उत्तम
सम्पुन्थिष्ये / संपुन्थिष्ये
सम्पुन्थिष्यावहे / संपुन्थिष्यावहे
सम्पुन्थिष्यामहे / संपुन्थिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सम्पुन्थ्यताम् / संपुन्थ्यताम्
सम्पुन्थ्येताम् / संपुन्थ्येताम्
सम्पुन्थ्यन्ताम् / संपुन्थ्यन्ताम्
मध्यम
सम्पुन्थ्यस्व / संपुन्थ्यस्व
सम्पुन्थ्येथाम् / संपुन्थ्येथाम्
सम्पुन्थ्यध्वम् / संपुन्थ्यध्वम्
उत्तम
सम्पुन्थ्यै / संपुन्थ्यै
सम्पुन्थ्यावहै / संपुन्थ्यावहै
सम्पुन्थ्यामहै / संपुन्थ्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
समपुन्थ्यत
समपुन्थ्येताम्
समपुन्थ्यन्त
मध्यम
समपुन्थ्यथाः
समपुन्थ्येथाम्
समपुन्थ्यध्वम्
उत्तम
समपुन्थ्ये
समपुन्थ्यावहि
समपुन्थ्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सम्पुन्थ्येत / संपुन्थ्येत
सम्पुन्थ्येयाताम् / संपुन्थ्येयाताम्
सम्पुन्थ्येरन् / संपुन्थ्येरन्
मध्यम
सम्पुन्थ्येथाः / संपुन्थ्येथाः
सम्पुन्थ्येयाथाम् / संपुन्थ्येयाथाम्
सम्पुन्थ्येध्वम् / संपुन्थ्येध्वम्
उत्तम
सम्पुन्थ्येय / संपुन्थ्येय
सम्पुन्थ्येवहि / संपुन्थ्येवहि
सम्पुन्थ्येमहि / संपुन्थ्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सम्पुन्थिषीष्ट / संपुन्थिषीष्ट
सम्पुन्थिषीयास्ताम् / संपुन्थिषीयास्ताम्
सम्पुन्थिषीरन् / संपुन्थिषीरन्
मध्यम
सम्पुन्थिषीष्ठाः / संपुन्थिषीष्ठाः
सम्पुन्थिषीयास्थाम् / संपुन्थिषीयास्थाम्
सम्पुन्थिषीध्वम् / संपुन्थिषीध्वम्
उत्तम
सम्पुन्थिषीय / संपुन्थिषीय
सम्पुन्थिषीवहि / संपुन्थिषीवहि
सम्पुन्थिषीमहि / संपुन्थिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
समपुन्थि
समपुन्थिषाताम्
समपुन्थिषत
मध्यम
समपुन्थिष्ठाः
समपुन्थिषाथाम्
समपुन्थिढ्वम्
उत्तम
समपुन्थिषि
समपुन्थिष्वहि
समपुन्थिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
समपुन्थिष्यत
समपुन्थिष्येताम्
समपुन्थिष्यन्त
मध्यम
समपुन्थिष्यथाः
समपुन्थिष्येथाम्
समपुन्थिष्यध्वम्
उत्तम
समपुन्थिष्ये
समपुन्थिष्यावहि
समपुन्थिष्यामहि