सम् + नख् धातुरूपाणि - णखँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सन्नख्यते / संनख्यते
सन्नख्येते / संनख्येते
सन्नख्यन्ते / संनख्यन्ते
मध्यम
सन्नख्यसे / संनख्यसे
सन्नख्येथे / संनख्येथे
सन्नख्यध्वे / संनख्यध्वे
उत्तम
सन्नख्ये / संनख्ये
सन्नख्यावहे / संनख्यावहे
सन्नख्यामहे / संनख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सन्नेखे / संनेखे
सन्नेखाते / संनेखाते
सन्नेखिरे / संनेखिरे
मध्यम
सन्नेखिषे / संनेखिषे
सन्नेखाथे / संनेखाथे
सन्नेखिध्वे / संनेखिध्वे
उत्तम
सन्नेखे / संनेखे
सन्नेखिवहे / संनेखिवहे
सन्नेखिमहे / संनेखिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सन्नखिता / संनखिता
सन्नखितारौ / संनखितारौ
सन्नखितारः / संनखितारः
मध्यम
सन्नखितासे / संनखितासे
सन्नखितासाथे / संनखितासाथे
सन्नखिताध्वे / संनखिताध्वे
उत्तम
सन्नखिताहे / संनखिताहे
सन्नखितास्वहे / संनखितास्वहे
सन्नखितास्महे / संनखितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सन्नखिष्यते / संनखिष्यते
सन्नखिष्येते / संनखिष्येते
सन्नखिष्यन्ते / संनखिष्यन्ते
मध्यम
सन्नखिष्यसे / संनखिष्यसे
सन्नखिष्येथे / संनखिष्येथे
सन्नखिष्यध्वे / संनखिष्यध्वे
उत्तम
सन्नखिष्ये / संनखिष्ये
सन्नखिष्यावहे / संनखिष्यावहे
सन्नखिष्यामहे / संनखिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सन्नख्यताम् / संनख्यताम्
सन्नख्येताम् / संनख्येताम्
सन्नख्यन्ताम् / संनख्यन्ताम्
मध्यम
सन्नख्यस्व / संनख्यस्व
सन्नख्येथाम् / संनख्येथाम्
सन्नख्यध्वम् / संनख्यध्वम्
उत्तम
सन्नख्यै / संनख्यै
सन्नख्यावहै / संनख्यावहै
सन्नख्यामहै / संनख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
समनख्यत
समनख्येताम्
समनख्यन्त
मध्यम
समनख्यथाः
समनख्येथाम्
समनख्यध्वम्
उत्तम
समनख्ये
समनख्यावहि
समनख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सन्नख्येत / संनख्येत
सन्नख्येयाताम् / संनख्येयाताम्
सन्नख्येरन् / संनख्येरन्
मध्यम
सन्नख्येथाः / संनख्येथाः
सन्नख्येयाथाम् / संनख्येयाथाम्
सन्नख्येध्वम् / संनख्येध्वम्
उत्तम
सन्नख्येय / संनख्येय
सन्नख्येवहि / संनख्येवहि
सन्नख्येमहि / संनख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सन्नखिषीष्ट / संनखिषीष्ट
सन्नखिषीयास्ताम् / संनखिषीयास्ताम्
सन्नखिषीरन् / संनखिषीरन्
मध्यम
सन्नखिषीष्ठाः / संनखिषीष्ठाः
सन्नखिषीयास्थाम् / संनखिषीयास्थाम्
सन्नखिषीध्वम् / संनखिषीध्वम्
उत्तम
सन्नखिषीय / संनखिषीय
सन्नखिषीवहि / संनखिषीवहि
सन्नखिषीमहि / संनखिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
समनाखि
समनखिषाताम्
समनखिषत
मध्यम
समनखिष्ठाः
समनखिषाथाम्
समनखिढ्वम्
उत्तम
समनखिषि
समनखिष्वहि
समनखिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
समनखिष्यत
समनखिष्येताम्
समनखिष्यन्त
मध्यम
समनखिष्यथाः
समनखिष्येथाम्
समनखिष्यध्वम्
उत्तम
समनखिष्ये
समनखिष्यावहि
समनखिष्यामहि