सम् + दङ्घ् धातुरूपाणि - दघिँ पालने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सन्दङ्घ्यते / संदङ्घ्यते
सन्दङ्घ्येते / संदङ्घ्येते
सन्दङ्घ्यन्ते / संदङ्घ्यन्ते
मध्यम
सन्दङ्घ्यसे / संदङ्घ्यसे
सन्दङ्घ्येथे / संदङ्घ्येथे
सन्दङ्घ्यध्वे / संदङ्घ्यध्वे
उत्तम
सन्दङ्घ्ये / संदङ्घ्ये
सन्दङ्घ्यावहे / संदङ्घ्यावहे
सन्दङ्घ्यामहे / संदङ्घ्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सन्ददङ्घे / संददङ्घे
सन्ददङ्घाते / संददङ्घाते
सन्ददङ्घिरे / संददङ्घिरे
मध्यम
सन्ददङ्घिषे / संददङ्घिषे
सन्ददङ्घाथे / संददङ्घाथे
सन्ददङ्घिध्वे / संददङ्घिध्वे
उत्तम
सन्ददङ्घे / संददङ्घे
सन्ददङ्घिवहे / संददङ्घिवहे
सन्ददङ्घिमहे / संददङ्घिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सन्दङ्घिता / संदङ्घिता
सन्दङ्घितारौ / संदङ्घितारौ
सन्दङ्घितारः / संदङ्घितारः
मध्यम
सन्दङ्घितासे / संदङ्घितासे
सन्दङ्घितासाथे / संदङ्घितासाथे
सन्दङ्घिताध्वे / संदङ्घिताध्वे
उत्तम
सन्दङ्घिताहे / संदङ्घिताहे
सन्दङ्घितास्वहे / संदङ्घितास्वहे
सन्दङ्घितास्महे / संदङ्घितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सन्दङ्घिष्यते / संदङ्घिष्यते
सन्दङ्घिष्येते / संदङ्घिष्येते
सन्दङ्घिष्यन्ते / संदङ्घिष्यन्ते
मध्यम
सन्दङ्घिष्यसे / संदङ्घिष्यसे
सन्दङ्घिष्येथे / संदङ्घिष्येथे
सन्दङ्घिष्यध्वे / संदङ्घिष्यध्वे
उत्तम
सन्दङ्घिष्ये / संदङ्घिष्ये
सन्दङ्घिष्यावहे / संदङ्घिष्यावहे
सन्दङ्घिष्यामहे / संदङ्घिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सन्दङ्घ्यताम् / संदङ्घ्यताम्
सन्दङ्घ्येताम् / संदङ्घ्येताम्
सन्दङ्घ्यन्ताम् / संदङ्घ्यन्ताम्
मध्यम
सन्दङ्घ्यस्व / संदङ्घ्यस्व
सन्दङ्घ्येथाम् / संदङ्घ्येथाम्
सन्दङ्घ्यध्वम् / संदङ्घ्यध्वम्
उत्तम
सन्दङ्घ्यै / संदङ्घ्यै
सन्दङ्घ्यावहै / संदङ्घ्यावहै
सन्दङ्घ्यामहै / संदङ्घ्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
समदङ्घ्यत
समदङ्घ्येताम्
समदङ्घ्यन्त
मध्यम
समदङ्घ्यथाः
समदङ्घ्येथाम्
समदङ्घ्यध्वम्
उत्तम
समदङ्घ्ये
समदङ्घ्यावहि
समदङ्घ्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सन्दङ्घ्येत / संदङ्घ्येत
सन्दङ्घ्येयाताम् / संदङ्घ्येयाताम्
सन्दङ्घ्येरन् / संदङ्घ्येरन्
मध्यम
सन्दङ्घ्येथाः / संदङ्घ्येथाः
सन्दङ्घ्येयाथाम् / संदङ्घ्येयाथाम्
सन्दङ्घ्येध्वम् / संदङ्घ्येध्वम्
उत्तम
सन्दङ्घ्येय / संदङ्घ्येय
सन्दङ्घ्येवहि / संदङ्घ्येवहि
सन्दङ्घ्येमहि / संदङ्घ्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सन्दङ्घिषीष्ट / संदङ्घिषीष्ट
सन्दङ्घिषीयास्ताम् / संदङ्घिषीयास्ताम्
सन्दङ्घिषीरन् / संदङ्घिषीरन्
मध्यम
सन्दङ्घिषीष्ठाः / संदङ्घिषीष्ठाः
सन्दङ्घिषीयास्थाम् / संदङ्घिषीयास्थाम्
सन्दङ्घिषीध्वम् / संदङ्घिषीध्वम्
उत्तम
सन्दङ्घिषीय / संदङ्घिषीय
सन्दङ्घिषीवहि / संदङ्घिषीवहि
सन्दङ्घिषीमहि / संदङ्घिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
समदङ्घि
समदङ्घिषाताम्
समदङ्घिषत
मध्यम
समदङ्घिष्ठाः
समदङ्घिषाथाम्
समदङ्घिढ्वम्
उत्तम
समदङ्घिषि
समदङ्घिष्वहि
समदङ्घिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
समदङ्घिष्यत
समदङ्घिष्येताम्
समदङ्घिष्यन्त
मध्यम
समदङ्घिष्यथाः
समदङ्घिष्येथाम्
समदङ्घिष्यध्वम्
उत्तम
समदङ्घिष्ये
समदङ्घिष्यावहि
समदङ्घिष्यामहि