सम् + त्रौक् धातुरूपाणि - त्रौकृँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सन्त्रौक्यते / संत्रौक्यते
सन्त्रौक्येते / संत्रौक्येते
सन्त्रौक्यन्ते / संत्रौक्यन्ते
मध्यम
सन्त्रौक्यसे / संत्रौक्यसे
सन्त्रौक्येथे / संत्रौक्येथे
सन्त्रौक्यध्वे / संत्रौक्यध्वे
उत्तम
सन्त्रौक्ये / संत्रौक्ये
सन्त्रौक्यावहे / संत्रौक्यावहे
सन्त्रौक्यामहे / संत्रौक्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सन्तुत्रौके / संतुत्रौके
सन्तुत्रौकाते / संतुत्रौकाते
सन्तुत्रौकिरे / संतुत्रौकिरे
मध्यम
सन्तुत्रौकिषे / संतुत्रौकिषे
सन्तुत्रौकाथे / संतुत्रौकाथे
सन्तुत्रौकिध्वे / संतुत्रौकिध्वे
उत्तम
सन्तुत्रौके / संतुत्रौके
सन्तुत्रौकिवहे / संतुत्रौकिवहे
सन्तुत्रौकिमहे / संतुत्रौकिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सन्त्रौकिता / संत्रौकिता
सन्त्रौकितारौ / संत्रौकितारौ
सन्त्रौकितारः / संत्रौकितारः
मध्यम
सन्त्रौकितासे / संत्रौकितासे
सन्त्रौकितासाथे / संत्रौकितासाथे
सन्त्रौकिताध्वे / संत्रौकिताध्वे
उत्तम
सन्त्रौकिताहे / संत्रौकिताहे
सन्त्रौकितास्वहे / संत्रौकितास्वहे
सन्त्रौकितास्महे / संत्रौकितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सन्त्रौकिष्यते / संत्रौकिष्यते
सन्त्रौकिष्येते / संत्रौकिष्येते
सन्त्रौकिष्यन्ते / संत्रौकिष्यन्ते
मध्यम
सन्त्रौकिष्यसे / संत्रौकिष्यसे
सन्त्रौकिष्येथे / संत्रौकिष्येथे
सन्त्रौकिष्यध्वे / संत्रौकिष्यध्वे
उत्तम
सन्त्रौकिष्ये / संत्रौकिष्ये
सन्त्रौकिष्यावहे / संत्रौकिष्यावहे
सन्त्रौकिष्यामहे / संत्रौकिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सन्त्रौक्यताम् / संत्रौक्यताम्
सन्त्रौक्येताम् / संत्रौक्येताम्
सन्त्रौक्यन्ताम् / संत्रौक्यन्ताम्
मध्यम
सन्त्रौक्यस्व / संत्रौक्यस्व
सन्त्रौक्येथाम् / संत्रौक्येथाम्
सन्त्रौक्यध्वम् / संत्रौक्यध्वम्
उत्तम
सन्त्रौक्यै / संत्रौक्यै
सन्त्रौक्यावहै / संत्रौक्यावहै
सन्त्रौक्यामहै / संत्रौक्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
समत्रौक्यत
समत्रौक्येताम्
समत्रौक्यन्त
मध्यम
समत्रौक्यथाः
समत्रौक्येथाम्
समत्रौक्यध्वम्
उत्तम
समत्रौक्ये
समत्रौक्यावहि
समत्रौक्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सन्त्रौक्येत / संत्रौक्येत
सन्त्रौक्येयाताम् / संत्रौक्येयाताम्
सन्त्रौक्येरन् / संत्रौक्येरन्
मध्यम
सन्त्रौक्येथाः / संत्रौक्येथाः
सन्त्रौक्येयाथाम् / संत्रौक्येयाथाम्
सन्त्रौक्येध्वम् / संत्रौक्येध्वम्
उत्तम
सन्त्रौक्येय / संत्रौक्येय
सन्त्रौक्येवहि / संत्रौक्येवहि
सन्त्रौक्येमहि / संत्रौक्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सन्त्रौकिषीष्ट / संत्रौकिषीष्ट
सन्त्रौकिषीयास्ताम् / संत्रौकिषीयास्ताम्
सन्त्रौकिषीरन् / संत्रौकिषीरन्
मध्यम
सन्त्रौकिषीष्ठाः / संत्रौकिषीष्ठाः
सन्त्रौकिषीयास्थाम् / संत्रौकिषीयास्थाम्
सन्त्रौकिषीध्वम् / संत्रौकिषीध्वम्
उत्तम
सन्त्रौकिषीय / संत्रौकिषीय
सन्त्रौकिषीवहि / संत्रौकिषीवहि
सन्त्रौकिषीमहि / संत्रौकिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
समत्रौकि
समत्रौकिषाताम्
समत्रौकिषत
मध्यम
समत्रौकिष्ठाः
समत्रौकिषाथाम्
समत्रौकिढ्वम्
उत्तम
समत्रौकिषि
समत्रौकिष्वहि
समत्रौकिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
समत्रौकिष्यत
समत्रौकिष्येताम्
समत्रौकिष्यन्त
मध्यम
समत्रौकिष्यथाः
समत्रौकिष्येथाम्
समत्रौकिष्यध्वम्
उत्तम
समत्रौकिष्ये
समत्रौकिष्यावहि
समत्रौकिष्यामहि