सम् + चन्द् धातुरूपाणि - चदिँ आह्लादे दीप्तौ च - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सञ्चन्द्यते / संचन्द्यते
सञ्चन्द्येते / संचन्द्येते
सञ्चन्द्यन्ते / संचन्द्यन्ते
मध्यम
सञ्चन्द्यसे / संचन्द्यसे
सञ्चन्द्येथे / संचन्द्येथे
सञ्चन्द्यध्वे / संचन्द्यध्वे
उत्तम
सञ्चन्द्ये / संचन्द्ये
सञ्चन्द्यावहे / संचन्द्यावहे
सञ्चन्द्यामहे / संचन्द्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सञ्चचन्दे / संचचन्दे
सञ्चचन्दाते / संचचन्दाते
सञ्चचन्दिरे / संचचन्दिरे
मध्यम
सञ्चचन्दिषे / संचचन्दिषे
सञ्चचन्दाथे / संचचन्दाथे
सञ्चचन्दिध्वे / संचचन्दिध्वे
उत्तम
सञ्चचन्दे / संचचन्दे
सञ्चचन्दिवहे / संचचन्दिवहे
सञ्चचन्दिमहे / संचचन्दिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सञ्चन्दिता / संचन्दिता
सञ्चन्दितारौ / संचन्दितारौ
सञ्चन्दितारः / संचन्दितारः
मध्यम
सञ्चन्दितासे / संचन्दितासे
सञ्चन्दितासाथे / संचन्दितासाथे
सञ्चन्दिताध्वे / संचन्दिताध्वे
उत्तम
सञ्चन्दिताहे / संचन्दिताहे
सञ्चन्दितास्वहे / संचन्दितास्वहे
सञ्चन्दितास्महे / संचन्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सञ्चन्दिष्यते / संचन्दिष्यते
सञ्चन्दिष्येते / संचन्दिष्येते
सञ्चन्दिष्यन्ते / संचन्दिष्यन्ते
मध्यम
सञ्चन्दिष्यसे / संचन्दिष्यसे
सञ्चन्दिष्येथे / संचन्दिष्येथे
सञ्चन्दिष्यध्वे / संचन्दिष्यध्वे
उत्तम
सञ्चन्दिष्ये / संचन्दिष्ये
सञ्चन्दिष्यावहे / संचन्दिष्यावहे
सञ्चन्दिष्यामहे / संचन्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सञ्चन्द्यताम् / संचन्द्यताम्
सञ्चन्द्येताम् / संचन्द्येताम्
सञ्चन्द्यन्ताम् / संचन्द्यन्ताम्
मध्यम
सञ्चन्द्यस्व / संचन्द्यस्व
सञ्चन्द्येथाम् / संचन्द्येथाम्
सञ्चन्द्यध्वम् / संचन्द्यध्वम्
उत्तम
सञ्चन्द्यै / संचन्द्यै
सञ्चन्द्यावहै / संचन्द्यावहै
सञ्चन्द्यामहै / संचन्द्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
समचन्द्यत
समचन्द्येताम्
समचन्द्यन्त
मध्यम
समचन्द्यथाः
समचन्द्येथाम्
समचन्द्यध्वम्
उत्तम
समचन्द्ये
समचन्द्यावहि
समचन्द्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सञ्चन्द्येत / संचन्द्येत
सञ्चन्द्येयाताम् / संचन्द्येयाताम्
सञ्चन्द्येरन् / संचन्द्येरन्
मध्यम
सञ्चन्द्येथाः / संचन्द्येथाः
सञ्चन्द्येयाथाम् / संचन्द्येयाथाम्
सञ्चन्द्येध्वम् / संचन्द्येध्वम्
उत्तम
सञ्चन्द्येय / संचन्द्येय
सञ्चन्द्येवहि / संचन्द्येवहि
सञ्चन्द्येमहि / संचन्द्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सञ्चन्दिषीष्ट / संचन्दिषीष्ट
सञ्चन्दिषीयास्ताम् / संचन्दिषीयास्ताम्
सञ्चन्दिषीरन् / संचन्दिषीरन्
मध्यम
सञ्चन्दिषीष्ठाः / संचन्दिषीष्ठाः
सञ्चन्दिषीयास्थाम् / संचन्दिषीयास्थाम्
सञ्चन्दिषीध्वम् / संचन्दिषीध्वम्
उत्तम
सञ्चन्दिषीय / संचन्दिषीय
सञ्चन्दिषीवहि / संचन्दिषीवहि
सञ्चन्दिषीमहि / संचन्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
समचन्दि
समचन्दिषाताम्
समचन्दिषत
मध्यम
समचन्दिष्ठाः
समचन्दिषाथाम्
समचन्दिढ्वम्
उत्तम
समचन्दिषि
समचन्दिष्वहि
समचन्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
समचन्दिष्यत
समचन्दिष्येताम्
समचन्दिष्यन्त
मध्यम
समचन्दिष्यथाः
समचन्दिष्येथाम्
समचन्दिष्यध्वम्
उत्तम
समचन्दिष्ये
समचन्दिष्यावहि
समचन्दिष्यामहि