सम् + काञ्च् धातुरूपाणि - काचिँ दीप्तिबन्धनयोः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सङ्काञ्च्यते / संकाञ्च्यते
सङ्काञ्च्येते / संकाञ्च्येते
सङ्काञ्च्यन्ते / संकाञ्च्यन्ते
मध्यम
सङ्काञ्च्यसे / संकाञ्च्यसे
सङ्काञ्च्येथे / संकाञ्च्येथे
सङ्काञ्च्यध्वे / संकाञ्च्यध्वे
उत्तम
सङ्काञ्च्ये / संकाञ्च्ये
सङ्काञ्च्यावहे / संकाञ्च्यावहे
सङ्काञ्च्यामहे / संकाञ्च्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सञ्चकाञ्चे / संचकाञ्चे
सञ्चकाञ्चाते / संचकाञ्चाते
सञ्चकाञ्चिरे / संचकाञ्चिरे
मध्यम
सञ्चकाञ्चिषे / संचकाञ्चिषे
सञ्चकाञ्चाथे / संचकाञ्चाथे
सञ्चकाञ्चिध्वे / संचकाञ्चिध्वे
उत्तम
सञ्चकाञ्चे / संचकाञ्चे
सञ्चकाञ्चिवहे / संचकाञ्चिवहे
सञ्चकाञ्चिमहे / संचकाञ्चिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सङ्काञ्चिता / संकाञ्चिता
सङ्काञ्चितारौ / संकाञ्चितारौ
सङ्काञ्चितारः / संकाञ्चितारः
मध्यम
सङ्काञ्चितासे / संकाञ्चितासे
सङ्काञ्चितासाथे / संकाञ्चितासाथे
सङ्काञ्चिताध्वे / संकाञ्चिताध्वे
उत्तम
सङ्काञ्चिताहे / संकाञ्चिताहे
सङ्काञ्चितास्वहे / संकाञ्चितास्वहे
सङ्काञ्चितास्महे / संकाञ्चितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सङ्काञ्चिष्यते / संकाञ्चिष्यते
सङ्काञ्चिष्येते / संकाञ्चिष्येते
सङ्काञ्चिष्यन्ते / संकाञ्चिष्यन्ते
मध्यम
सङ्काञ्चिष्यसे / संकाञ्चिष्यसे
सङ्काञ्चिष्येथे / संकाञ्चिष्येथे
सङ्काञ्चिष्यध्वे / संकाञ्चिष्यध्वे
उत्तम
सङ्काञ्चिष्ये / संकाञ्चिष्ये
सङ्काञ्चिष्यावहे / संकाञ्चिष्यावहे
सङ्काञ्चिष्यामहे / संकाञ्चिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सङ्काञ्च्यताम् / संकाञ्च्यताम्
सङ्काञ्च्येताम् / संकाञ्च्येताम्
सङ्काञ्च्यन्ताम् / संकाञ्च्यन्ताम्
मध्यम
सङ्काञ्च्यस्व / संकाञ्च्यस्व
सङ्काञ्च्येथाम् / संकाञ्च्येथाम्
सङ्काञ्च्यध्वम् / संकाञ्च्यध्वम्
उत्तम
सङ्काञ्च्यै / संकाञ्च्यै
सङ्काञ्च्यावहै / संकाञ्च्यावहै
सङ्काञ्च्यामहै / संकाञ्च्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
समकाञ्च्यत
समकाञ्च्येताम्
समकाञ्च्यन्त
मध्यम
समकाञ्च्यथाः
समकाञ्च्येथाम्
समकाञ्च्यध्वम्
उत्तम
समकाञ्च्ये
समकाञ्च्यावहि
समकाञ्च्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सङ्काञ्च्येत / संकाञ्च्येत
सङ्काञ्च्येयाताम् / संकाञ्च्येयाताम्
सङ्काञ्च्येरन् / संकाञ्च्येरन्
मध्यम
सङ्काञ्च्येथाः / संकाञ्च्येथाः
सङ्काञ्च्येयाथाम् / संकाञ्च्येयाथाम्
सङ्काञ्च्येध्वम् / संकाञ्च्येध्वम्
उत्तम
सङ्काञ्च्येय / संकाञ्च्येय
सङ्काञ्च्येवहि / संकाञ्च्येवहि
सङ्काञ्च्येमहि / संकाञ्च्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सङ्काञ्चिषीष्ट / संकाञ्चिषीष्ट
सङ्काञ्चिषीयास्ताम् / संकाञ्चिषीयास्ताम्
सङ्काञ्चिषीरन् / संकाञ्चिषीरन्
मध्यम
सङ्काञ्चिषीष्ठाः / संकाञ्चिषीष्ठाः
सङ्काञ्चिषीयास्थाम् / संकाञ्चिषीयास्थाम्
सङ्काञ्चिषीध्वम् / संकाञ्चिषीध्वम्
उत्तम
सङ्काञ्चिषीय / संकाञ्चिषीय
सङ्काञ्चिषीवहि / संकाञ्चिषीवहि
सङ्काञ्चिषीमहि / संकाञ्चिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
समकाञ्चि
समकाञ्चिषाताम्
समकाञ्चिषत
मध्यम
समकाञ्चिष्ठाः
समकाञ्चिषाथाम्
समकाञ्चिढ्वम्
उत्तम
समकाञ्चिषि
समकाञ्चिष्वहि
समकाञ्चिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
समकाञ्चिष्यत
समकाञ्चिष्येताम्
समकाञ्चिष्यन्त
मध्यम
समकाञ्चिष्यथाः
समकाञ्चिष्येथाम्
समकाञ्चिष्यध्वम्
उत्तम
समकाञ्चिष्ये
समकाञ्चिष्यावहि
समकाञ्चिष्यामहि