सम् + कत्थ् धातुरूपाणि - कत्थँ श्लाघायाम् - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सङ्कत्थ्यते / संकत्थ्यते
सङ्कत्थ्येते / संकत्थ्येते
सङ्कत्थ्यन्ते / संकत्थ्यन्ते
मध्यम
सङ्कत्थ्यसे / संकत्थ्यसे
सङ्कत्थ्येथे / संकत्थ्येथे
सङ्कत्थ्यध्वे / संकत्थ्यध्वे
उत्तम
सङ्कत्थ्ये / संकत्थ्ये
सङ्कत्थ्यावहे / संकत्थ्यावहे
सङ्कत्थ्यामहे / संकत्थ्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सञ्चकत्थे / संचकत्थे
सञ्चकत्थाते / संचकत्थाते
सञ्चकत्थिरे / संचकत्थिरे
मध्यम
सञ्चकत्थिषे / संचकत्थिषे
सञ्चकत्थाथे / संचकत्थाथे
सञ्चकत्थिध्वे / संचकत्थिध्वे
उत्तम
सञ्चकत्थे / संचकत्थे
सञ्चकत्थिवहे / संचकत्थिवहे
सञ्चकत्थिमहे / संचकत्थिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सङ्कत्थिता / संकत्थिता
सङ्कत्थितारौ / संकत्थितारौ
सङ्कत्थितारः / संकत्थितारः
मध्यम
सङ्कत्थितासे / संकत्थितासे
सङ्कत्थितासाथे / संकत्थितासाथे
सङ्कत्थिताध्वे / संकत्थिताध्वे
उत्तम
सङ्कत्थिताहे / संकत्थिताहे
सङ्कत्थितास्वहे / संकत्थितास्वहे
सङ्कत्थितास्महे / संकत्थितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सङ्कत्थिष्यते / संकत्थिष्यते
सङ्कत्थिष्येते / संकत्थिष्येते
सङ्कत्थिष्यन्ते / संकत्थिष्यन्ते
मध्यम
सङ्कत्थिष्यसे / संकत्थिष्यसे
सङ्कत्थिष्येथे / संकत्थिष्येथे
सङ्कत्थिष्यध्वे / संकत्थिष्यध्वे
उत्तम
सङ्कत्थिष्ये / संकत्थिष्ये
सङ्कत्थिष्यावहे / संकत्थिष्यावहे
सङ्कत्थिष्यामहे / संकत्थिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सङ्कत्थ्यताम् / संकत्थ्यताम्
सङ्कत्थ्येताम् / संकत्थ्येताम्
सङ्कत्थ्यन्ताम् / संकत्थ्यन्ताम्
मध्यम
सङ्कत्थ्यस्व / संकत्थ्यस्व
सङ्कत्थ्येथाम् / संकत्थ्येथाम्
सङ्कत्थ्यध्वम् / संकत्थ्यध्वम्
उत्तम
सङ्कत्थ्यै / संकत्थ्यै
सङ्कत्थ्यावहै / संकत्थ्यावहै
सङ्कत्थ्यामहै / संकत्थ्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
समकत्थ्यत
समकत्थ्येताम्
समकत्थ्यन्त
मध्यम
समकत्थ्यथाः
समकत्थ्येथाम्
समकत्थ्यध्वम्
उत्तम
समकत्थ्ये
समकत्थ्यावहि
समकत्थ्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सङ्कत्थ्येत / संकत्थ्येत
सङ्कत्थ्येयाताम् / संकत्थ्येयाताम्
सङ्कत्थ्येरन् / संकत्थ्येरन्
मध्यम
सङ्कत्थ्येथाः / संकत्थ्येथाः
सङ्कत्थ्येयाथाम् / संकत्थ्येयाथाम्
सङ्कत्थ्येध्वम् / संकत्थ्येध्वम्
उत्तम
सङ्कत्थ्येय / संकत्थ्येय
सङ्कत्थ्येवहि / संकत्थ्येवहि
सङ्कत्थ्येमहि / संकत्थ्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सङ्कत्थिषीष्ट / संकत्थिषीष्ट
सङ्कत्थिषीयास्ताम् / संकत्थिषीयास्ताम्
सङ्कत्थिषीरन् / संकत्थिषीरन्
मध्यम
सङ्कत्थिषीष्ठाः / संकत्थिषीष्ठाः
सङ्कत्थिषीयास्थाम् / संकत्थिषीयास्थाम्
सङ्कत्थिषीध्वम् / संकत्थिषीध्वम्
उत्तम
सङ्कत्थिषीय / संकत्थिषीय
सङ्कत्थिषीवहि / संकत्थिषीवहि
सङ्कत्थिषीमहि / संकत्थिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
समकत्थि
समकत्थिषाताम्
समकत्थिषत
मध्यम
समकत्थिष्ठाः
समकत्थिषाथाम्
समकत्थिढ्वम्
उत्तम
समकत्थिषि
समकत्थिष्वहि
समकत्थिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
समकत्थिष्यत
समकत्थिष्येताम्
समकत्थिष्यन्त
मध्यम
समकत्थिष्यथाः
समकत्थिष्येथाम्
समकत्थिष्यध्वम्
उत्तम
समकत्थिष्ये
समकत्थिष्यावहि
समकत्थिष्यामहि