सम् + कञ्च् धातुरूपाणि - कचिँ दीप्तिबन्धनयोः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सङ्कञ्च्यते / संकञ्च्यते
सङ्कञ्च्येते / संकञ्च्येते
सङ्कञ्च्यन्ते / संकञ्च्यन्ते
मध्यम
सङ्कञ्च्यसे / संकञ्च्यसे
सङ्कञ्च्येथे / संकञ्च्येथे
सङ्कञ्च्यध्वे / संकञ्च्यध्वे
उत्तम
सङ्कञ्च्ये / संकञ्च्ये
सङ्कञ्च्यावहे / संकञ्च्यावहे
सङ्कञ्च्यामहे / संकञ्च्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सञ्चकञ्चे / संचकञ्चे
सञ्चकञ्चाते / संचकञ्चाते
सञ्चकञ्चिरे / संचकञ्चिरे
मध्यम
सञ्चकञ्चिषे / संचकञ्चिषे
सञ्चकञ्चाथे / संचकञ्चाथे
सञ्चकञ्चिध्वे / संचकञ्चिध्वे
उत्तम
सञ्चकञ्चे / संचकञ्चे
सञ्चकञ्चिवहे / संचकञ्चिवहे
सञ्चकञ्चिमहे / संचकञ्चिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सङ्कञ्चिता / संकञ्चिता
सङ्कञ्चितारौ / संकञ्चितारौ
सङ्कञ्चितारः / संकञ्चितारः
मध्यम
सङ्कञ्चितासे / संकञ्चितासे
सङ्कञ्चितासाथे / संकञ्चितासाथे
सङ्कञ्चिताध्वे / संकञ्चिताध्वे
उत्तम
सङ्कञ्चिताहे / संकञ्चिताहे
सङ्कञ्चितास्वहे / संकञ्चितास्वहे
सङ्कञ्चितास्महे / संकञ्चितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सङ्कञ्चिष्यते / संकञ्चिष्यते
सङ्कञ्चिष्येते / संकञ्चिष्येते
सङ्कञ्चिष्यन्ते / संकञ्चिष्यन्ते
मध्यम
सङ्कञ्चिष्यसे / संकञ्चिष्यसे
सङ्कञ्चिष्येथे / संकञ्चिष्येथे
सङ्कञ्चिष्यध्वे / संकञ्चिष्यध्वे
उत्तम
सङ्कञ्चिष्ये / संकञ्चिष्ये
सङ्कञ्चिष्यावहे / संकञ्चिष्यावहे
सङ्कञ्चिष्यामहे / संकञ्चिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सङ्कञ्च्यताम् / संकञ्च्यताम्
सङ्कञ्च्येताम् / संकञ्च्येताम्
सङ्कञ्च्यन्ताम् / संकञ्च्यन्ताम्
मध्यम
सङ्कञ्च्यस्व / संकञ्च्यस्व
सङ्कञ्च्येथाम् / संकञ्च्येथाम्
सङ्कञ्च्यध्वम् / संकञ्च्यध्वम्
उत्तम
सङ्कञ्च्यै / संकञ्च्यै
सङ्कञ्च्यावहै / संकञ्च्यावहै
सङ्कञ्च्यामहै / संकञ्च्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
समकञ्च्यत
समकञ्च्येताम्
समकञ्च्यन्त
मध्यम
समकञ्च्यथाः
समकञ्च्येथाम्
समकञ्च्यध्वम्
उत्तम
समकञ्च्ये
समकञ्च्यावहि
समकञ्च्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सङ्कञ्च्येत / संकञ्च्येत
सङ्कञ्च्येयाताम् / संकञ्च्येयाताम्
सङ्कञ्च्येरन् / संकञ्च्येरन्
मध्यम
सङ्कञ्च्येथाः / संकञ्च्येथाः
सङ्कञ्च्येयाथाम् / संकञ्च्येयाथाम्
सङ्कञ्च्येध्वम् / संकञ्च्येध्वम्
उत्तम
सङ्कञ्च्येय / संकञ्च्येय
सङ्कञ्च्येवहि / संकञ्च्येवहि
सङ्कञ्च्येमहि / संकञ्च्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सङ्कञ्चिषीष्ट / संकञ्चिषीष्ट
सङ्कञ्चिषीयास्ताम् / संकञ्चिषीयास्ताम्
सङ्कञ्चिषीरन् / संकञ्चिषीरन्
मध्यम
सङ्कञ्चिषीष्ठाः / संकञ्चिषीष्ठाः
सङ्कञ्चिषीयास्थाम् / संकञ्चिषीयास्थाम्
सङ्कञ्चिषीध्वम् / संकञ्चिषीध्वम्
उत्तम
सङ्कञ्चिषीय / संकञ्चिषीय
सङ्कञ्चिषीवहि / संकञ्चिषीवहि
सङ्कञ्चिषीमहि / संकञ्चिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
समकञ्चि
समकञ्चिषाताम्
समकञ्चिषत
मध्यम
समकञ्चिष्ठाः
समकञ्चिषाथाम्
समकञ्चिढ्वम्
उत्तम
समकञ्चिषि
समकञ्चिष्वहि
समकञ्चिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
समकञ्चिष्यत
समकञ्चिष्येताम्
समकञ्चिष्यन्त
मध्यम
समकञ्चिष्यथाः
समकञ्चिष्येथाम्
समकञ्चिष्यध्वम्
उत्तम
समकञ्चिष्ये
समकञ्चिष्यावहि
समकञ्चिष्यामहि