सम् + कङ्क् धातुरूपाणि - ककिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सङ्कङ्क्यते / संकङ्क्यते
सङ्कङ्क्येते / संकङ्क्येते
सङ्कङ्क्यन्ते / संकङ्क्यन्ते
मध्यम
सङ्कङ्क्यसे / संकङ्क्यसे
सङ्कङ्क्येथे / संकङ्क्येथे
सङ्कङ्क्यध्वे / संकङ्क्यध्वे
उत्तम
सङ्कङ्क्ये / संकङ्क्ये
सङ्कङ्क्यावहे / संकङ्क्यावहे
सङ्कङ्क्यामहे / संकङ्क्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सञ्चकङ्के / संचकङ्के
सञ्चकङ्काते / संचकङ्काते
सञ्चकङ्किरे / संचकङ्किरे
मध्यम
सञ्चकङ्किषे / संचकङ्किषे
सञ्चकङ्काथे / संचकङ्काथे
सञ्चकङ्किध्वे / संचकङ्किध्वे
उत्तम
सञ्चकङ्के / संचकङ्के
सञ्चकङ्किवहे / संचकङ्किवहे
सञ्चकङ्किमहे / संचकङ्किमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सङ्कङ्किता / संकङ्किता
सङ्कङ्कितारौ / संकङ्कितारौ
सङ्कङ्कितारः / संकङ्कितारः
मध्यम
सङ्कङ्कितासे / संकङ्कितासे
सङ्कङ्कितासाथे / संकङ्कितासाथे
सङ्कङ्किताध्वे / संकङ्किताध्वे
उत्तम
सङ्कङ्किताहे / संकङ्किताहे
सङ्कङ्कितास्वहे / संकङ्कितास्वहे
सङ्कङ्कितास्महे / संकङ्कितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सङ्कङ्किष्यते / संकङ्किष्यते
सङ्कङ्किष्येते / संकङ्किष्येते
सङ्कङ्किष्यन्ते / संकङ्किष्यन्ते
मध्यम
सङ्कङ्किष्यसे / संकङ्किष्यसे
सङ्कङ्किष्येथे / संकङ्किष्येथे
सङ्कङ्किष्यध्वे / संकङ्किष्यध्वे
उत्तम
सङ्कङ्किष्ये / संकङ्किष्ये
सङ्कङ्किष्यावहे / संकङ्किष्यावहे
सङ्कङ्किष्यामहे / संकङ्किष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सङ्कङ्क्यताम् / संकङ्क्यताम्
सङ्कङ्क्येताम् / संकङ्क्येताम्
सङ्कङ्क्यन्ताम् / संकङ्क्यन्ताम्
मध्यम
सङ्कङ्क्यस्व / संकङ्क्यस्व
सङ्कङ्क्येथाम् / संकङ्क्येथाम्
सङ्कङ्क्यध्वम् / संकङ्क्यध्वम्
उत्तम
सङ्कङ्क्यै / संकङ्क्यै
सङ्कङ्क्यावहै / संकङ्क्यावहै
सङ्कङ्क्यामहै / संकङ्क्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
समकङ्क्यत
समकङ्क्येताम्
समकङ्क्यन्त
मध्यम
समकङ्क्यथाः
समकङ्क्येथाम्
समकङ्क्यध्वम्
उत्तम
समकङ्क्ये
समकङ्क्यावहि
समकङ्क्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सङ्कङ्क्येत / संकङ्क्येत
सङ्कङ्क्येयाताम् / संकङ्क्येयाताम्
सङ्कङ्क्येरन् / संकङ्क्येरन्
मध्यम
सङ्कङ्क्येथाः / संकङ्क्येथाः
सङ्कङ्क्येयाथाम् / संकङ्क्येयाथाम्
सङ्कङ्क्येध्वम् / संकङ्क्येध्वम्
उत्तम
सङ्कङ्क्येय / संकङ्क्येय
सङ्कङ्क्येवहि / संकङ्क्येवहि
सङ्कङ्क्येमहि / संकङ्क्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सङ्कङ्किषीष्ट / संकङ्किषीष्ट
सङ्कङ्किषीयास्ताम् / संकङ्किषीयास्ताम्
सङ्कङ्किषीरन् / संकङ्किषीरन्
मध्यम
सङ्कङ्किषीष्ठाः / संकङ्किषीष्ठाः
सङ्कङ्किषीयास्थाम् / संकङ्किषीयास्थाम्
सङ्कङ्किषीध्वम् / संकङ्किषीध्वम्
उत्तम
सङ्कङ्किषीय / संकङ्किषीय
सङ्कङ्किषीवहि / संकङ्किषीवहि
सङ्कङ्किषीमहि / संकङ्किषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
समकङ्कि
समकङ्किषाताम्
समकङ्किषत
मध्यम
समकङ्किष्ठाः
समकङ्किषाथाम्
समकङ्किढ्वम्
उत्तम
समकङ्किषि
समकङ्किष्वहि
समकङ्किष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
समकङ्किष्यत
समकङ्किष्येताम्
समकङ्किष्यन्त
मध्यम
समकङ्किष्यथाः
समकङ्किष्येथाम्
समकङ्किष्यध्वम्
उत्तम
समकङ्किष्ये
समकङ्किष्यावहि
समकङ्किष्यामहि