सम् + उत् + नद् धातुरूपाणि - णदँ अव्यक्ते शब्दे - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
समुन्नद्यते / समुद्नद्यते
समुन्नद्येते / समुद्नद्येते
समुन्नद्यन्ते / समुद्नद्यन्ते
मध्यम
समुन्नद्यसे / समुद्नद्यसे
समुन्नद्येथे / समुद्नद्येथे
समुन्नद्यध्वे / समुद्नद्यध्वे
उत्तम
समुन्नद्ये / समुद्नद्ये
समुन्नद्यावहे / समुद्नद्यावहे
समुन्नद्यामहे / समुद्नद्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
समुन्नेदे / समुद्नेदे
समुन्नेदाते / समुद्नेदाते
समुन्नेदिरे / समुद्नेदिरे
मध्यम
समुन्नेदिषे / समुद्नेदिषे
समुन्नेदाथे / समुद्नेदाथे
समुन्नेदिध्वे / समुद्नेदिध्वे
उत्तम
समुन्नेदे / समुद्नेदे
समुन्नेदिवहे / समुद्नेदिवहे
समुन्नेदिमहे / समुद्नेदिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
समुन्नदिता / समुद्नदिता
समुन्नदितारौ / समुद्नदितारौ
समुन्नदितारः / समुद्नदितारः
मध्यम
समुन्नदितासे / समुद्नदितासे
समुन्नदितासाथे / समुद्नदितासाथे
समुन्नदिताध्वे / समुद्नदिताध्वे
उत्तम
समुन्नदिताहे / समुद्नदिताहे
समुन्नदितास्वहे / समुद्नदितास्वहे
समुन्नदितास्महे / समुद्नदितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
समुन्नदिष्यते / समुद्नदिष्यते
समुन्नदिष्येते / समुद्नदिष्येते
समुन्नदिष्यन्ते / समुद्नदिष्यन्ते
मध्यम
समुन्नदिष्यसे / समुद्नदिष्यसे
समुन्नदिष्येथे / समुद्नदिष्येथे
समुन्नदिष्यध्वे / समुद्नदिष्यध्वे
उत्तम
समुन्नदिष्ये / समुद्नदिष्ये
समुन्नदिष्यावहे / समुद्नदिष्यावहे
समुन्नदिष्यामहे / समुद्नदिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
समुन्नद्यताम् / समुद्नद्यताम्
समुन्नद्येताम् / समुद्नद्येताम्
समुन्नद्यन्ताम् / समुद्नद्यन्ताम्
मध्यम
समुन्नद्यस्व / समुद्नद्यस्व
समुन्नद्येथाम् / समुद्नद्येथाम्
समुन्नद्यध्वम् / समुद्नद्यध्वम्
उत्तम
समुन्नद्यै / समुद्नद्यै
समुन्नद्यावहै / समुद्नद्यावहै
समुन्नद्यामहै / समुद्नद्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
समुदनद्यत
समुदनद्येताम्
समुदनद्यन्त
मध्यम
समुदनद्यथाः
समुदनद्येथाम्
समुदनद्यध्वम्
उत्तम
समुदनद्ये
समुदनद्यावहि
समुदनद्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
समुन्नद्येत / समुद्नद्येत
समुन्नद्येयाताम् / समुद्नद्येयाताम्
समुन्नद्येरन् / समुद्नद्येरन्
मध्यम
समुन्नद्येथाः / समुद्नद्येथाः
समुन्नद्येयाथाम् / समुद्नद्येयाथाम्
समुन्नद्येध्वम् / समुद्नद्येध्वम्
उत्तम
समुन्नद्येय / समुद्नद्येय
समुन्नद्येवहि / समुद्नद्येवहि
समुन्नद्येमहि / समुद्नद्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
समुन्नदिषीष्ट / समुद्नदिषीष्ट
समुन्नदिषीयास्ताम् / समुद्नदिषीयास्ताम्
समुन्नदिषीरन् / समुद्नदिषीरन्
मध्यम
समुन्नदिषीष्ठाः / समुद्नदिषीष्ठाः
समुन्नदिषीयास्थाम् / समुद्नदिषीयास्थाम्
समुन्नदिषीध्वम् / समुद्नदिषीध्वम्
उत्तम
समुन्नदिषीय / समुद्नदिषीय
समुन्नदिषीवहि / समुद्नदिषीवहि
समुन्नदिषीमहि / समुद्नदिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
समुदनादि
समुदनदिषाताम्
समुदनदिषत
मध्यम
समुदनदिष्ठाः
समुदनदिषाथाम्
समुदनदिढ्वम्
उत्तम
समुदनदिषि
समुदनदिष्वहि
समुदनदिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
समुदनदिष्यत
समुदनदिष्येताम्
समुदनदिष्यन्त
मध्यम
समुदनदिष्यथाः
समुदनदिष्येथाम्
समुदनदिष्यध्वम्
उत्तम
समुदनदिष्ये
समुदनदिष्यावहि
समुदनदिष्यामहि