समान शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
समानम्
समाने
समानानि
सम्बोधन
समान
समाने
समानानि
द्वितीया
समानम्
समाने
समानानि
तृतीया
समानेन
समानाभ्याम्
समानैः
चतुर्थी
समानाय
समानाभ्याम्
समानेभ्यः
पञ्चमी
समानात् / समानाद्
समानाभ्याम्
समानेभ्यः
षष्ठी
समानस्य
समानयोः
समानानाम्
सप्तमी
समाने
समानयोः
समानेषु
 
एक
द्वि
बहु
प्रथमा
समानम्
समाने
समानानि
सम्बोधन
समान
समाने
समानानि
द्वितीया
समानम्
समाने
समानानि
तृतीया
समानेन
समानाभ्याम्
समानैः
चतुर्थी
समानाय
समानाभ्याम्
समानेभ्यः
पञ्चमी
समानात् / समानाद्
समानाभ्याम्
समानेभ्यः
षष्ठी
समानस्य
समानयोः
समानानाम्
सप्तमी
समाने
समानयोः
समानेषु


अन्याः