सभ्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सभ्यम्
सभ्ये
सभ्यानि
सम्बोधन
सभ्य
सभ्ये
सभ्यानि
द्वितीया
सभ्यम्
सभ्ये
सभ्यानि
तृतीया
सभ्येन
सभ्याभ्याम्
सभ्यैः
चतुर्थी
सभ्याय
सभ्याभ्याम्
सभ्येभ्यः
पञ्चमी
सभ्यात् / सभ्याद्
सभ्याभ्याम्
सभ्येभ्यः
षष्ठी
सभ्यस्य
सभ्ययोः
सभ्यानाम्
सप्तमी
सभ्ये
सभ्ययोः
सभ्येषु
 
एक
द्वि
बहु
प्रथमा
सभ्यम्
सभ्ये
सभ्यानि
सम्बोधन
सभ्य
सभ्ये
सभ्यानि
द्वितीया
सभ्यम्
सभ्ये
सभ्यानि
तृतीया
सभ्येन
सभ्याभ्याम्
सभ्यैः
चतुर्थी
सभ्याय
सभ्याभ्याम्
सभ्येभ्यः
पञ्चमी
सभ्यात् / सभ्याद्
सभ्याभ्याम्
सभ्येभ्यः
षष्ठी
सभ्यस्य
सभ्ययोः
सभ्यानाम्
सप्तमी
सभ्ये
सभ्ययोः
सभ्येषु


अन्याः