सदस् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सदः
सदसी
सदांसि
सम्बोधन
सदः
सदसी
सदांसि
द्वितीया
सदः
सदसी
सदांसि
तृतीया
सदसा
सदोभ्याम्
सदोभिः
चतुर्थी
सदसे
सदोभ्याम्
सदोभ्यः
पञ्चमी
सदसः
सदोभ्याम्
सदोभ्यः
षष्ठी
सदसः
सदसोः
सदसाम्
सप्तमी
सदसि
सदसोः
सदःसु / सदस्सु
 
एक
द्वि
बहु
प्रथमा
सदः
सदसी
सदांसि
सम्बोधन
सदः
सदसी
सदांसि
द्वितीया
सदः
सदसी
सदांसि
तृतीया
सदसा
सदोभ्याम्
सदोभिः
चतुर्थी
सदसे
सदोभ्याम्
सदोभ्यः
पञ्चमी
सदसः
सदोभ्याम्
सदोभ्यः
षष्ठी
सदसः
सदसोः
सदसाम्
सप्तमी
सदसि
सदसोः
सदःसु / सदस्सु