सक्तुमती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सक्तुमती
सक्तुमत्यौ
सक्तुमत्यः
सम्बोधन
सक्तुमति
सक्तुमत्यौ
सक्तुमत्यः
द्वितीया
सक्तुमतीम्
सक्तुमत्यौ
सक्तुमतीः
तृतीया
सक्तुमत्या
सक्तुमतीभ्याम्
सक्तुमतीभिः
चतुर्थी
सक्तुमत्यै
सक्तुमतीभ्याम्
सक्तुमतीभ्यः
पञ्चमी
सक्तुमत्याः
सक्तुमतीभ्याम्
सक्तुमतीभ्यः
षष्ठी
सक्तुमत्याः
सक्तुमत्योः
सक्तुमतीनाम्
सप्तमी
सक्तुमत्याम्
सक्तुमत्योः
सक्तुमतीषु
 
एक
द्वि
बहु
प्रथमा
सक्तुमती
सक्तुमत्यौ
सक्तुमत्यः
सम्बोधन
सक्तुमति
सक्तुमत्यौ
सक्तुमत्यः
द्वितीया
सक्तुमतीम्
सक्तुमत्यौ
सक्तुमतीः
तृतीया
सक्तुमत्या
सक्तुमतीभ्याम्
सक्तुमतीभिः
चतुर्थी
सक्तुमत्यै
सक्तुमतीभ्याम्
सक्तुमतीभ्यः
पञ्चमी
सक्तुमत्याः
सक्तुमतीभ्याम्
सक्तुमतीभ्यः
षष्ठी
सक्तुमत्याः
सक्तुमत्योः
सक्तुमतीनाम्
सप्तमी
सक्तुमत्याम्
सक्तुमत्योः
सक्तुमतीषु


अन्याः