संस्तित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
संस्तित्री
संस्तित्र्यौ
संस्तित्र्यः
सम्बोधन
संस्तित्रि
संस्तित्र्यौ
संस्तित्र्यः
द्वितीया
संस्तित्रीम्
संस्तित्र्यौ
संस्तित्रीः
तृतीया
संस्तित्र्या
संस्तित्रीभ्याम्
संस्तित्रीभिः
चतुर्थी
संस्तित्र्यै
संस्तित्रीभ्याम्
संस्तित्रीभ्यः
पञ्चमी
संस्तित्र्याः
संस्तित्रीभ्याम्
संस्तित्रीभ्यः
षष्ठी
संस्तित्र्याः
संस्तित्र्योः
संस्तित्रीणाम्
सप्तमी
संस्तित्र्याम्
संस्तित्र्योः
संस्तित्रीषु
 
एक
द्वि
बहु
प्रथमा
संस्तित्री
संस्तित्र्यौ
संस्तित्र्यः
सम्बोधन
संस्तित्रि
संस्तित्र्यौ
संस्तित्र्यः
द्वितीया
संस्तित्रीम्
संस्तित्र्यौ
संस्तित्रीः
तृतीया
संस्तित्र्या
संस्तित्रीभ्याम्
संस्तित्रीभिः
चतुर्थी
संस्तित्र्यै
संस्तित्रीभ्याम्
संस्तित्रीभ्यः
पञ्चमी
संस्तित्र्याः
संस्तित्रीभ्याम्
संस्तित्रीभ्यः
षष्ठी
संस्तित्र्याः
संस्तित्र्योः
संस्तित्रीणाम्
सप्तमी
संस्तित्र्याम्
संस्तित्र्योः
संस्तित्रीषु


अन्याः