संस्तती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
संस्तती
संस्तत्यौ
संस्तत्यः
सम्बोधन
संस्तति
संस्तत्यौ
संस्तत्यः
द्वितीया
संस्ततीम्
संस्तत्यौ
संस्ततीः
तृतीया
संस्तत्या
संस्ततीभ्याम्
संस्ततीभिः
चतुर्थी
संस्तत्यै
संस्ततीभ्याम्
संस्ततीभ्यः
पञ्चमी
संस्तत्याः
संस्ततीभ्याम्
संस्ततीभ्यः
षष्ठी
संस्तत्याः
संस्तत्योः
संस्ततीनाम्
सप्तमी
संस्तत्याम्
संस्तत्योः
संस्ततीषु
 
एक
द्वि
बहु
प्रथमा
संस्तती
संस्तत्यौ
संस्तत्यः
सम्बोधन
संस्तति
संस्तत्यौ
संस्तत्यः
द्वितीया
संस्ततीम्
संस्तत्यौ
संस्ततीः
तृतीया
संस्तत्या
संस्ततीभ्याम्
संस्ततीभिः
चतुर्थी
संस्तत्यै
संस्ततीभ्याम्
संस्ततीभ्यः
पञ्चमी
संस्तत्याः
संस्ततीभ्याम्
संस्ततीभ्यः
षष्ठी
संस्तत्याः
संस्तत्योः
संस्ततीनाम्
सप्तमी
संस्तत्याम्
संस्तत्योः
संस्ततीषु


अन्याः