संवत्सर शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
संवत्सरः
संवत्सरौ
संवत्सराः
सम्बोधन
संवत्सर
संवत्सरौ
संवत्सराः
द्वितीया
संवत्सरम्
संवत्सरौ
संवत्सरान्
तृतीया
संवत्सरेण
संवत्सराभ्याम्
संवत्सरैः
चतुर्थी
संवत्सराय
संवत्सराभ्याम्
संवत्सरेभ्यः
पञ्चमी
संवत्सरात् / संवत्सराद्
संवत्सराभ्याम्
संवत्सरेभ्यः
षष्ठी
संवत्सरस्य
संवत्सरयोः
संवत्सराणाम्
सप्तमी
संवत्सरे
संवत्सरयोः
संवत्सरेषु
 
एक
द्वि
बहु
प्रथमा
संवत्सरः
संवत्सरौ
संवत्सराः
सम्बोधन
संवत्सर
संवत्सरौ
संवत्सराः
द्वितीया
संवत्सरम्
संवत्सरौ
संवत्सरान्
तृतीया
संवत्सरेण
संवत्सराभ्याम्
संवत्सरैः
चतुर्थी
संवत्सराय
संवत्सराभ्याम्
संवत्सरेभ्यः
पञ्चमी
संवत्सरात् / संवत्सराद्
संवत्सराभ्याम्
संवत्सरेभ्यः
षष्ठी
संवत्सरस्य
संवत्सरयोः
संवत्सराणाम्
सप्तमी
संवत्सरे
संवत्सरयोः
संवत्सरेषु