संयती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
संयती
संयत्यौ
संयत्यः
सम्बोधन
संयति
संयत्यौ
संयत्यः
द्वितीया
संयतीम्
संयत्यौ
संयतीः
तृतीया
संयत्या
संयतीभ्याम्
संयतीभिः
चतुर्थी
संयत्यै
संयतीभ्याम्
संयतीभ्यः
पञ्चमी
संयत्याः
संयतीभ्याम्
संयतीभ्यः
षष्ठी
संयत्याः
संयत्योः
संयतीनाम्
सप्तमी
संयत्याम्
संयत्योः
संयतीषु
 
एक
द्वि
बहु
प्रथमा
संयती
संयत्यौ
संयत्यः
सम्बोधन
संयति
संयत्यौ
संयत्यः
द्वितीया
संयतीम्
संयत्यौ
संयतीः
तृतीया
संयत्या
संयतीभ्याम्
संयतीभिः
चतुर्थी
संयत्यै
संयतीभ्याम्
संयतीभ्यः
पञ्चमी
संयत्याः
संयतीभ्याम्
संयतीभ्यः
षष्ठी
संयत्याः
संयत्योः
संयतीनाम्
सप्तमी
संयत्याम्
संयत्योः
संयतीषु


अन्याः