संज्ञिनी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
संज्ञिनी
संज्ञिन्यौ
संज्ञिन्यः
सम्बोधन
संज्ञिनि
संज्ञिन्यौ
संज्ञिन्यः
द्वितीया
संज्ञिनीम्
संज्ञिन्यौ
संज्ञिनीः
तृतीया
संज्ञिन्या
संज्ञिनीभ्याम्
संज्ञिनीभिः
चतुर्थी
संज्ञिन्यै
संज्ञिनीभ्याम्
संज्ञिनीभ्यः
पञ्चमी
संज्ञिन्याः
संज्ञिनीभ्याम्
संज्ञिनीभ्यः
षष्ठी
संज्ञिन्याः
संज्ञिन्योः
संज्ञिनीनाम्
सप्तमी
संज्ञिन्याम्
संज्ञिन्योः
संज्ञिनीषु
 
एक
द्वि
बहु
प्रथमा
संज्ञिनी
संज्ञिन्यौ
संज्ञिन्यः
सम्बोधन
संज्ञिनि
संज्ञिन्यौ
संज्ञिन्यः
द्वितीया
संज्ञिनीम्
संज्ञिन्यौ
संज्ञिनीः
तृतीया
संज्ञिन्या
संज्ञिनीभ्याम्
संज्ञिनीभिः
चतुर्थी
संज्ञिन्यै
संज्ञिनीभ्याम्
संज्ञिनीभ्यः
पञ्चमी
संज्ञिन्याः
संज्ञिनीभ्याम्
संज्ञिनीभ्यः
षष्ठी
संज्ञिन्याः
संज्ञिन्योः
संज्ञिनीनाम्
सप्तमी
संज्ञिन्याम्
संज्ञिन्योः
संज्ञिनीषु


अन्याः