संज्ञावती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
संज्ञावती
संज्ञावत्यौ
संज्ञावत्यः
सम्बोधन
संज्ञावति
संज्ञावत्यौ
संज्ञावत्यः
द्वितीया
संज्ञावतीम्
संज्ञावत्यौ
संज्ञावतीः
तृतीया
संज्ञावत्या
संज्ञावतीभ्याम्
संज्ञावतीभिः
चतुर्थी
संज्ञावत्यै
संज्ञावतीभ्याम्
संज्ञावतीभ्यः
पञ्चमी
संज्ञावत्याः
संज्ञावतीभ्याम्
संज्ञावतीभ्यः
षष्ठी
संज्ञावत्याः
संज्ञावत्योः
संज्ञावतीनाम्
सप्तमी
संज्ञावत्याम्
संज्ञावत्योः
संज्ञावतीषु
 
एक
द्वि
बहु
प्रथमा
संज्ञावती
संज्ञावत्यौ
संज्ञावत्यः
सम्बोधन
संज्ञावति
संज्ञावत्यौ
संज्ञावत्यः
द्वितीया
संज्ञावतीम्
संज्ञावत्यौ
संज्ञावतीः
तृतीया
संज्ञावत्या
संज्ञावतीभ्याम्
संज्ञावतीभिः
चतुर्थी
संज्ञावत्यै
संज्ञावतीभ्याम्
संज्ञावतीभ्यः
पञ्चमी
संज्ञावत्याः
संज्ञावतीभ्याम्
संज्ञावतीभ्यः
षष्ठी
संज्ञावत्याः
संज्ञावत्योः
संज्ञावतीनाम्
सप्तमी
संज्ञावत्याम्
संज्ञावत्योः
संज्ञावतीषु


अन्याः