स्वस्क् धातुरूपाणि - ष्वस्कँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
स्वस्क्यते
स्वस्क्येते
स्वस्क्यन्ते
मध्यम
स्वस्क्यसे
स्वस्क्येथे
स्वस्क्यध्वे
उत्तम
स्वस्क्ये
स्वस्क्यावहे
स्वस्क्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सस्वस्के
सस्वस्काते
सस्वस्किरे
मध्यम
सस्वस्किषे
सस्वस्काथे
सस्वस्किध्वे
उत्तम
सस्वस्के
सस्वस्किवहे
सस्वस्किमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
स्वस्किता
स्वस्कितारौ
स्वस्कितारः
मध्यम
स्वस्कितासे
स्वस्कितासाथे
स्वस्किताध्वे
उत्तम
स्वस्किताहे
स्वस्कितास्वहे
स्वस्कितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
स्वस्किष्यते
स्वस्किष्येते
स्वस्किष्यन्ते
मध्यम
स्वस्किष्यसे
स्वस्किष्येथे
स्वस्किष्यध्वे
उत्तम
स्वस्किष्ये
स्वस्किष्यावहे
स्वस्किष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
स्वस्क्यताम्
स्वस्क्येताम्
स्वस्क्यन्ताम्
मध्यम
स्वस्क्यस्व
स्वस्क्येथाम्
स्वस्क्यध्वम्
उत्तम
स्वस्क्यै
स्वस्क्यावहै
स्वस्क्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्वस्क्यत
अस्वस्क्येताम्
अस्वस्क्यन्त
मध्यम
अस्वस्क्यथाः
अस्वस्क्येथाम्
अस्वस्क्यध्वम्
उत्तम
अस्वस्क्ये
अस्वस्क्यावहि
अस्वस्क्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वस्क्येत
स्वस्क्येयाताम्
स्वस्क्येरन्
मध्यम
स्वस्क्येथाः
स्वस्क्येयाथाम्
स्वस्क्येध्वम्
उत्तम
स्वस्क्येय
स्वस्क्येवहि
स्वस्क्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वस्किषीष्ट
स्वस्किषीयास्ताम्
स्वस्किषीरन्
मध्यम
स्वस्किषीष्ठाः
स्वस्किषीयास्थाम्
स्वस्किषीध्वम्
उत्तम
स्वस्किषीय
स्वस्किषीवहि
स्वस्किषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्वस्कि
अस्वस्किषाताम्
अस्वस्किषत
मध्यम
अस्वस्किष्ठाः
अस्वस्किषाथाम्
अस्वस्किढ्वम्
उत्तम
अस्वस्किषि
अस्वस्किष्वहि
अस्वस्किष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्वस्किष्यत
अस्वस्किष्येताम्
अस्वस्किष्यन्त
मध्यम
अस्वस्किष्यथाः
अस्वस्किष्येथाम्
अस्वस्किष्यध्वम्
उत्तम
अस्वस्किष्ये
अस्वस्किष्यावहि
अस्वस्किष्यामहि