ष्णिह् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ष्णिक् / ष्णिग् / ष्णिट् / ष्णिड्
ष्णिहौ
ष्णिहः
सम्बोधन
ष्णिक् / ष्णिग् / ष्णिट् / ष्णिड्
ष्णिहौ
ष्णिहः
द्वितीया
ष्णिहम्
ष्णिहौ
ष्णिहः
तृतीया
ष्णिहा
ष्णिग्भ्याम् / ष्णिड्भ्याम्
ष्णिग्भिः / ष्णिड्भिः
चतुर्थी
ष्णिहे
ष्णिग्भ्याम् / ष्णिड्भ्याम्
ष्णिग्भ्यः / ष्णिड्भ्यः
पञ्चमी
ष्णिहः
ष्णिग्भ्याम् / ष्णिड्भ्याम्
ष्णिग्भ्यः / ष्णिड्भ्यः
षष्ठी
ष्णिहः
ष्णिहोः
ष्णिहाम्
सप्तमी
ष्णिहि
ष्णिहोः
ष्णिक्षु / ष्णिट्त्सु / ष्णिट्सु
 
एक
द्वि
बहु
प्रथमा
ष्णिक् / ष्णिग् / ष्णिट् / ष्णिड्
ष्णिहौ
ष्णिहः
सम्बोधन
ष्णिक् / ष्णिग् / ष्णिट् / ष्णिड्
ष्णिहौ
ष्णिहः
द्वितीया
ष्णिहम्
ष्णिहौ
ष्णिहः
तृतीया
ष्णिहा
ष्णिग्भ्याम् / ष्णिड्भ्याम्
ष्णिग्भिः / ष्णिड्भिः
चतुर्थी
ष्णिहे
ष्णिग्भ्याम् / ष्णिड्भ्याम्
ष्णिग्भ्यः / ष्णिड्भ्यः
पञ्चमी
ष्णिहः
ष्णिग्भ्याम् / ष्णिड्भ्याम्
ष्णिग्भ्यः / ष्णिड्भ्यः
षष्ठी
ष्णिहः
ष्णिहोः
ष्णिहाम्
सप्तमी
ष्णिहि
ष्णिहोः
ष्णिक्षु / ष्णिट्त्सु / ष्णिट्सु