ष्ठेवित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ष्ठेवित्री
ष्ठेवित्र्यौ
ष्ठेवित्र्यः
सम्बोधन
ष्ठेवित्रि
ष्ठेवित्र्यौ
ष्ठेवित्र्यः
द्वितीया
ष्ठेवित्रीम्
ष्ठेवित्र्यौ
ष्ठेवित्रीः
तृतीया
ष्ठेवित्र्या
ष्ठेवित्रीभ्याम्
ष्ठेवित्रीभिः
चतुर्थी
ष्ठेवित्र्यै
ष्ठेवित्रीभ्याम्
ष्ठेवित्रीभ्यः
पञ्चमी
ष्ठेवित्र्याः
ष्ठेवित्रीभ्याम्
ष्ठेवित्रीभ्यः
षष्ठी
ष्ठेवित्र्याः
ष्ठेवित्र्योः
ष्ठेवित्रीणाम्
सप्तमी
ष्ठेवित्र्याम्
ष्ठेवित्र्योः
ष्ठेवित्रीषु
 
एक
द्वि
बहु
प्रथमा
ष्ठेवित्री
ष्ठेवित्र्यौ
ष्ठेवित्र्यः
सम्बोधन
ष्ठेवित्रि
ष्ठेवित्र्यौ
ष्ठेवित्र्यः
द्वितीया
ष्ठेवित्रीम्
ष्ठेवित्र्यौ
ष्ठेवित्रीः
तृतीया
ष्ठेवित्र्या
ष्ठेवित्रीभ्याम्
ष्ठेवित्रीभिः
चतुर्थी
ष्ठेवित्र्यै
ष्ठेवित्रीभ्याम्
ष्ठेवित्रीभ्यः
पञ्चमी
ष्ठेवित्र्याः
ष्ठेवित्रीभ्याम्
ष्ठेवित्रीभ्यः
षष्ठी
ष्ठेवित्र्याः
ष्ठेवित्र्योः
ष्ठेवित्रीणाम्
सप्तमी
ष्ठेवित्र्याम्
ष्ठेवित्र्योः
ष्ठेवित्रीषु


अन्याः