ष्ठीव्यन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ष्ठीव्यन्ती
ष्ठीव्यन्त्यौ
ष्ठीव्यन्त्यः
सम्बोधन
ष्ठीव्यन्ति
ष्ठीव्यन्त्यौ
ष्ठीव्यन्त्यः
द्वितीया
ष्ठीव्यन्तीम्
ष्ठीव्यन्त्यौ
ष्ठीव्यन्तीः
तृतीया
ष्ठीव्यन्त्या
ष्ठीव्यन्तीभ्याम्
ष्ठीव्यन्तीभिः
चतुर्थी
ष्ठीव्यन्त्यै
ष्ठीव्यन्तीभ्याम्
ष्ठीव्यन्तीभ्यः
पञ्चमी
ष्ठीव्यन्त्याः
ष्ठीव्यन्तीभ्याम्
ष्ठीव्यन्तीभ्यः
षष्ठी
ष्ठीव्यन्त्याः
ष्ठीव्यन्त्योः
ष्ठीव्यन्तीनाम्
सप्तमी
ष्ठीव्यन्त्याम्
ष्ठीव्यन्त्योः
ष्ठीव्यन्तीषु
 
एक
द्वि
बहु
प्रथमा
ष्ठीव्यन्ती
ष्ठीव्यन्त्यौ
ष्ठीव्यन्त्यः
सम्बोधन
ष्ठीव्यन्ति
ष्ठीव्यन्त्यौ
ष्ठीव्यन्त्यः
द्वितीया
ष्ठीव्यन्तीम्
ष्ठीव्यन्त्यौ
ष्ठीव्यन्तीः
तृतीया
ष्ठीव्यन्त्या
ष्ठीव्यन्तीभ्याम्
ष्ठीव्यन्तीभिः
चतुर्थी
ष्ठीव्यन्त्यै
ष्ठीव्यन्तीभ्याम्
ष्ठीव्यन्तीभ्यः
पञ्चमी
ष्ठीव्यन्त्याः
ष्ठीव्यन्तीभ्याम्
ष्ठीव्यन्तीभ्यः
षष्ठी
ष्ठीव्यन्त्याः
ष्ठीव्यन्त्योः
ष्ठीव्यन्तीनाम्
सप्तमी
ष्ठीव्यन्त्याम्
ष्ठीव्यन्त्योः
ष्ठीव्यन्तीषु