ष्ठीवन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ष्ठीवन्ती
ष्ठीवन्त्यौ
ष्ठीवन्त्यः
सम्बोधन
ष्ठीवन्ति
ष्ठीवन्त्यौ
ष्ठीवन्त्यः
द्वितीया
ष्ठीवन्तीम्
ष्ठीवन्त्यौ
ष्ठीवन्तीः
तृतीया
ष्ठीवन्त्या
ष्ठीवन्तीभ्याम्
ष्ठीवन्तीभिः
चतुर्थी
ष्ठीवन्त्यै
ष्ठीवन्तीभ्याम्
ष्ठीवन्तीभ्यः
पञ्चमी
ष्ठीवन्त्याः
ष्ठीवन्तीभ्याम्
ष्ठीवन्तीभ्यः
षष्ठी
ष्ठीवन्त्याः
ष्ठीवन्त्योः
ष्ठीवन्तीनाम्
सप्तमी
ष्ठीवन्त्याम्
ष्ठीवन्त्योः
ष्ठीवन्तीषु
 
एक
द्वि
बहु
प्रथमा
ष्ठीवन्ती
ष्ठीवन्त्यौ
ष्ठीवन्त्यः
सम्बोधन
ष्ठीवन्ति
ष्ठीवन्त्यौ
ष्ठीवन्त्यः
द्वितीया
ष्ठीवन्तीम्
ष्ठीवन्त्यौ
ष्ठीवन्तीः
तृतीया
ष्ठीवन्त्या
ष्ठीवन्तीभ्याम्
ष्ठीवन्तीभिः
चतुर्थी
ष्ठीवन्त्यै
ष्ठीवन्तीभ्याम्
ष्ठीवन्तीभ्यः
पञ्चमी
ष्ठीवन्त्याः
ष्ठीवन्तीभ्याम्
ष्ठीवन्तीभ्यः
षष्ठी
ष्ठीवन्त्याः
ष्ठीवन्त्योः
ष्ठीवन्तीनाम्
सप्तमी
ष्ठीवन्त्याम्
ष्ठीवन्त्योः
ष्ठीवन्तीषु