षौडनी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
षौडनी
षौडन्यौ
षौडन्यः
सम्बोधन
षौडनि
षौडन्यौ
षौडन्यः
द्वितीया
षौडनीम्
षौडन्यौ
षौडनीः
तृतीया
षौडन्या
षौडनीभ्याम्
षौडनीभिः
चतुर्थी
षौडन्यै
षौडनीभ्याम्
षौडनीभ्यः
पञ्चमी
षौडन्याः
षौडनीभ्याम्
षौडनीभ्यः
षष्ठी
षौडन्याः
षौडन्योः
षौडनीनाम्
सप्तमी
षौडन्याम्
षौडन्योः
षौडनीषु
 
एक
द्वि
बहु
प्रथमा
षौडनी
षौडन्यौ
षौडन्यः
सम्बोधन
षौडनि
षौडन्यौ
षौडन्यः
द्वितीया
षौडनीम्
षौडन्यौ
षौडनीः
तृतीया
षौडन्या
षौडनीभ्याम्
षौडनीभिः
चतुर्थी
षौडन्यै
षौडनीभ्याम्
षौडनीभ्यः
पञ्चमी
षौडन्याः
षौडनीभ्याम्
षौडनीभ्यः
षष्ठी
षौडन्याः
षौडन्योः
षौडनीनाम्
सप्तमी
षौडन्याम्
षौडन्योः
षौडनीषु


अन्याः