षात्वणत्विकी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
षात्वणत्विकी
षात्वणत्विक्यौ
षात्वणत्विक्यः
सम्बोधन
षात्वणत्विकि
षात्वणत्विक्यौ
षात्वणत्विक्यः
द्वितीया
षात्वणत्विकीम्
षात्वणत्विक्यौ
षात्वणत्विकीः
तृतीया
षात्वणत्विक्या
षात्वणत्विकीभ्याम्
षात्वणत्विकीभिः
चतुर्थी
षात्वणत्विक्यै
षात्वणत्विकीभ्याम्
षात्वणत्विकीभ्यः
पञ्चमी
षात्वणत्विक्याः
षात्वणत्विकीभ्याम्
षात्वणत्विकीभ्यः
षष्ठी
षात्वणत्विक्याः
षात्वणत्विक्योः
षात्वणत्विकीनाम्
सप्तमी
षात्वणत्विक्याम्
षात्वणत्विक्योः
षात्वणत्विकीषु
 
एक
द्वि
बहु
प्रथमा
षात्वणत्विकी
षात्वणत्विक्यौ
षात्वणत्विक्यः
सम्बोधन
षात्वणत्विकि
षात्वणत्विक्यौ
षात्वणत्विक्यः
द्वितीया
षात्वणत्विकीम्
षात्वणत्विक्यौ
षात्वणत्विकीः
तृतीया
षात्वणत्विक्या
षात्वणत्विकीभ्याम्
षात्वणत्विकीभिः
चतुर्थी
षात्वणत्विक्यै
षात्वणत्विकीभ्याम्
षात्वणत्विकीभ्यः
पञ्चमी
षात्वणत्विक्याः
षात्वणत्विकीभ्याम्
षात्वणत्विकीभ्यः
षष्ठी
षात्वणत्विक्याः
षात्वणत्विक्योः
षात्वणत्विकीनाम्
सप्तमी
षात्वणत्विक्याम्
षात्वणत्विक्योः
षात्वणत्विकीषु


अन्याः