षष्ठी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
षष्ठी
षष्ठ्यौ
षष्ठ्यः
सम्बोधन
षष्ठि
षष्ठ्यौ
षष्ठ्यः
द्वितीया
षष्ठीम्
षष्ठ्यौ
षष्ठीः
तृतीया
षष्ठ्या
षष्ठीभ्याम्
षष्ठीभिः
चतुर्थी
षष्ठ्यै
षष्ठीभ्याम्
षष्ठीभ्यः
पञ्चमी
षष्ठ्याः
षष्ठीभ्याम्
षष्ठीभ्यः
षष्ठी
षष्ठ्याः
षष्ठ्योः
षष्ठीनाम्
सप्तमी
षष्ठ्याम्
षष्ठ्योः
षष्ठीषु
 
एक
द्वि
बहु
प्रथमा
षष्ठी
षष्ठ्यौ
षष्ठ्यः
सम्बोधन
षष्ठि
षष्ठ्यौ
षष्ठ्यः
द्वितीया
षष्ठीम्
षष्ठ्यौ
षष्ठीः
तृतीया
षष्ठ्या
षष्ठीभ्याम्
षष्ठीभिः
चतुर्थी
षष्ठ्यै
षष्ठीभ्याम्
षष्ठीभ्यः
पञ्चमी
षष्ठ्याः
षष्ठीभ्याम्
षष्ठीभ्यः
षष्ठी
षष्ठ्याः
षष्ठ्योः
षष्ठीनाम्
सप्तमी
षष्ठ्याम्
षष्ठ्योः
षष्ठीषु


अन्याः